SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक परिग्रहविरमणं चूर्णी ॥१५॥ मेहुणं सेवेज्जा, तत्थ दोससमुत्थो रागो, रागो पुण णियमा अत्थि. तं च मेहुणं दव्वओ सेवेज्जा णो भावओ, पढमो मंगो मेहुणे णत्थि, किं कारणं १, जेण भावेण विणा तस्स संभवो नत्थि, भणियं च- "कामं सव्वपदेसुवि उस्सग्गववायधम्मया दिट्ठा। मोत्तु मेहुणभावं ण विणा सो रागदोसेहिं ॥१॥" अण्णे पुण आयरिआ भणंति, जहा इत्थियाए अकामियाए पुरिसेण सेविज्जमाणीए दव्वओ मेहुणं णो भावओ भवइ, तत्थ जे से मावओ ण दवओ सो मेहुणसत्रापरिणयस्स असंपत्तीए लब्मतित्ति, दब्बओवि भावओवि मेहुणसनापरिणयस्स मेहुणसंपत्तीए भवइ, चउत्थो भंगो सुण्णो, सीसो आह-मेहुणे को दोसो ?, आयरिओ भणइ-बिब्भमुब्भन्तचित्तयस्स पकिनिदियस्स ताव सुहं चेव णिच्छययो णत्थि, रागद्दोसा य तंमि अवस्समेव उदि-त ज्जंति, ते य रागद्दोसा संसारहेउणो भणिया, अतो सव्वपयत्तेण तं वज्जेयव्यंति, 'चउत्थे भंते! महब्वए उवडिओ मि| सव्वाओ मेहुणाओ बेरमणं'। अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं (७-१४८ ) एतस्सवि महव्वयस्स जो विसेसो सो भण्णइ, सेस है तहेव जहा पाणाइवायवेरमणे, सो य परिग्गहो चेयणाचेयणेसु दव्वेसु मुच्छानिमित्तो भवइ, से गामे वा इति एतेण खेत्तगहणं कयं, अप्पं वा एवमादिग्गहणणं एगग्गहणे गहणं तज्जातीयाणमितिकाउं कालभावावि गहिया,इदाणिं एसो चउब्विहोवि परिग्गहो वित्थरओटू भण्णइ-दवओ खेत्तओ कालओ भावओ, तत्थ दब्बओ सव्वदन्वेहि, मुत्ताणऽमुत्ताण य समुदायो लोगो भवइ, तंपि अनियत्ततहतणेण पत्थयति, खेत्तओ सव्वलोगे, सव्वं लोगं ममायति, (कालओ दिया वा राओ वा) भावओ अप्पग्धं वा महग्धं वा ममाएज्जा, सो य परिग्गहो कस्सइ दव्वओ होज्जा णो भावओ१ कस्सइ भावओ णो दबओ २ कस्सइ भावओवि दवओवि ३ कस्सइन NAGAR
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy