________________
श्रीदश
वैकालिक
विरमणं
चूर्णी
॥१५०॥
SAROSAROKAR
5 महग्घमुल्लं वा अप्पेण अग्घेण राउलमंडीए किणइ, अहवा जं अदिन गण्हइ तं अप्पग्छ वा महग्धं वा होज्जा, तं च अदिण्णादाणं मैथुन६ कोई दव्वओ गेण्हेज्जा नो भावओ१ भावओ गेण्हेज्जा नो दव्वओर दव्वओवि भावओवि३ एगे नो दवओ नो भावओ४, तत्थर
दव्वओ नो भावओ जहा तणकट्ठाणि कोई साहू अरत्तदुट्ठो अणणुण्णविऊण गेण्हेज्जा तस्स दवओ अदिण्णादाणं नो भावओ,
भावओ नो दवओ जहा चोरबुद्धीए पविसिऊण ण किंचि तारिसं लद्धति तं भावओ अदिण्णादाणं नो दव्वओ, दव्वओवि &ाभावओवि जहा चोरबुद्धिए पविट्ठो तारिसं अणेण लद्धं, एयं दव्वओवि भावओवि अदिण्णादाणं भवति, चउत्थो भंगो सुण्णो,
सीसो आह-एयस्स अदिण्णादाणस्स को दोसो ?, आयरिओ भणइ-इहलोगे ताव गरहणिज्जो भवइ बंधवहादीणि य पावइ, | परलोगे य दोग्गइगमणं भवइ, 'तच्चे भंते ! महब्धए उवडिओमि सब्याओ अदिण्णादाणाओ वेरमणं'।
'अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं' (६-१४१) एयस्सवि महव्वयस्स जो विसेसो सो भण्णइ, सेसं तहेव जहा पाणातिवायवेरमणस्स, 'से दिव्वं वा माणुसंवा तिरिक्खजोणियं वा होज्जा, एगग्गहणे गहणं तज्जाईयाणमितिकाउं खेत्तकालभावा तिण्णिवि गहिया । इयाणि एयं चउब्विहंपि मेहुणं वित्थरओ भण्णइ, तं०-दव्वओ खेत्तओ कालओ भावओ य, तत्थ दव्वओ मेहुणं रूवेसु वा रूवसहगएसु वा दव्वेसु, तत्थ रूवेत्ति णिज्जीवे भवइ, पडिमाए वा मयसरीरे वा, रूवसहगयं तिविहं भवति, तं-दिव्वं माणुसं तिरिक्खजोणियंति, अहवा रूवं भूसणवज्जियं, सहगयं भूसणेण सह, खेत्तओ उड्वमहोतिरि
॥१५॥ ताएसु, उड्ढे पव्वतदेवलोगाइसु अहे गड्डाभवणादिसु तिरियं दीवसमुद्देसु, कालओ मेहुणं दिया वा राओ वा, मावओ रागेण
वा दोसेण वा होज्जा, रागेण मदणुब्भवे होज्जा, दोसेण जहा कोइ सेहाइ तवाणिणिगाए महव्वयाणि से भंजामित्तिकाउं
FASCICIAcci
।