SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीदश |चउत्थो भंगो सुण्णे, सीसो आह-मुसाबादे भासिज्जमाणे को दोसो भवइ ?, आयरिओ भणइ-इहलोगे ताय गरहिणिज्जो भवइ, अदत्तादान मालिका सव्वस्स अविस्ससणिज्जो य जिब्भाछेदणाणि य इहलोगे पावेज्जा, परलोगे पुण नियमा दोग्गइगमणभयं भवति, 'दोच्चे भंते ! विरमणं चूर्णी. जाव वेरमणं'। ४ अ० 'अहावरे तचे भंते! महव्वए अदिण्णादाणाओ वेरमणं'(५-१४१) एतस्सवि महव्वयस्स जो विसेसो सो भण्णइ, सेसं मातहेव जहा पाणाइवायस्स, सीसो भणइ-तं अदिण्णादाणं केरिस भवइ?, आयरिओ भणइ-जं अदिण्णादाणबुद्धीए परोहिं परिगहियस्स ॥१४९॥ लावा अपरिग्गहियस्स वा तणकट्ठाइदव्यजातस्स गहणं करेइ तमदिण्णादाणं भवइ, से य अदिण्णादाणे खेत्तं पडुच गामे वा नगरे वा भारणे वा होज्जा, अप्पबहुगहणेण दव्वओ अदिण्णादाणस्स गहणं कयंति, एगगहणण गहणं तज्जातियाणमितिकाउं खेत्त कालभावा गहिया, एयं चेव चउन्विहंपि अदिण्णादाणं वित्थरओ भण्णति, तं०-दव्यओ खेत्तओ कालओ भावओ, तत्थ दव्वओ ताव अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंत वा अचित्तमंतं वा गेण्हेज्जा, अप्पं परिमाणओ य मुल्लओय, तत्थ परिमाणओली जहा एग एरंडकळं एवमादि, मुल्लओ जस्स एगो कवड्डओ पूणी वा अप्पमुल्लं, बहुं नाम परिमाणओ मुल्लओय, परिमाणओ जहा। तिण्णि चत्तारिवि वइरा वेरुलिया, मुल्लओ एगमवि वेरुलियं महामोल्लं, अणु मूलगपत्तादी अहवा कटुं कलिंचं वा एवमादि, थूलं है सुवण्णखोडी वेरुलिया वा उवगरणं, चित्तमंतं वा अचित्तमंतं वा, सव्यपेयं सचित्तं वा होज्जा अचित्तं वा होज्जा मिस्सयं वा, तत्थ ॥१४९॥ सचित्तं मणुयादि अचित्तं काहावणादि मीसगं ते चेव मणुयाइ अलंकियविभूसिया, खेत्तओ जमेतं दव्वओ भणियं एयंगामे वा णगरे वा गेण्हेजा अरण्णे वा, कालओ दिया वा राओ वा गेण्हेज्जा, भावओ अप्पग्धे वा अप्पग्घस्स रायकुलमंडीए महग्यं मोल्लं करेई, ALSARACCALC
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy