________________
वैकालिका
श्रीदश
मृषावाद'अहावरे दोच्चे भंते ! महव्वए मुसावायाओ वेरमण' (४-१४६) तत्थ अहसद्दो अणंतरभाचे वट्टइ, कहं ?, पढम
विरमणं ४ महव्वआ इमं बिइगं अणंतरंति, सेस तहेव जहा पाणाइवायवेरमपणे, णवरं जो विसेसो सो भण्णइ, तत्थ मुसावाओ चउन्धिहो, तं०चूर्णी
सम्भावपडिसेहो असभ्युब्भावणं अत्यंतरं गरहा, तत्थ सम्भावपीडेसहो णाम जहा णस्थि जीवो नत्थि पुण्णं नत्थि पावं नस्थित ४ अ०
काबंधोणत्थि मोक्खो एवमादी, असब्भूयुत्भावणं नाम जहा अत्थि जीवो(सव्ववावी) सामागतंदलमत्तो वा एवमादी, पयत्यंतर नामा ॥१४८॥ जो गावि भणइ एसो आसोत्ति, गरहा णाम 'तहेव काणं काणित्ति' एवमादी, सो य मुसावाओ एतेहि कारणींह भासिज्जइ-'से
कोहा वा लोहा वा भया वा हासा वा' कोहगहणेण माणस्सवि गहणं कयं, लोभगहणेण माया गहिया, भयहासगहणेण पेज्जडादोसकलह अब्भक्खाणाहणो गहिया, कोहाइग्गहणेण भावओ गहणं कयं, एगरगहणेण गहणं तज्जातीयाणमितिकाउ संसावि
दव्यखेत्तकाला गहिया । इयाणि एस चउबिहो मुसावाओ सवित्थरो भण्णइ, तं०-दव्वओ खेतओ कालओ भावओ, तत्थ दव्वओ
सबदब्वेसु मुसावाओ भवइ, खत्तओ लोग वा अलोगे वा, णो भणेज्जा अणंतपएसिओ लोगो एवमादी, अलोग अस्थि जीवा। *पोग्गला एवमादी, कालओ दिया वा राओ वा मुसावायं भणेज्जा, भावओ कोहेणं अज्झक्खाणं देज्जा एवमादी, तत्थ दवओ। INiनामगे मुसाबादेनो भावओ१ भावओ नामेगे मुसावादे नो दव्यओ २ एगे दबओवि भावओवि३एगे णो दवओ णो भावओ४ENT का मुसाबाओ, तत्थ दव्यओ मुसावाओ णो भावओ, जहा कोई भणिज्जा-अत्थि ते केई पसुमिगाइणो दिट्ठा ?, ताहे भणइ-पत्थि,
॥१४८॥ एस दबओ मुसाबाओ णो भावओ, भावओ नो दव्यओ जहा मुसं भणीहामित्ति, तओ तस्स वंजणाणि सहसत्ति सच्चगाणि । विणिग्गयाणि ताणि, एस भावओ नो दव्यओ, दवओऽवि मावओऽवि जहा मुसाबादपरिणओ कोयि तमेव मुसावादं वदिजा,
KRISESARGICROGROO
PANE