SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ४ अ० ॥१४७॥ तत्थ तसंतीति तसा, जे एगंमि ठाणे अवट्टिया चिट्ठति ते थावरा भण्णंति तसा वा थावरा वा जीवा पाणेहिं णो विसंजोएज्जा, सुहुमबादरगहणेण दब्बओ गहणं कथं, एगगहणे गहणं तज्जाईयाणमितिकाउं तिष्णिवि खेत्तकालभावा गहिया, इयाणि एस एव पाणावाओ चउव्विहो सवित्थरो भण्णइ, तं० दव्बओ खेत्तओ कालओ भावओ, दव्बओ छसु जीवनिकाएस सुहुमबादरेसु भवति, खत्तओ सव्वलोगे किं कारणं?, जेण सव्वलोए तस्स पाणाइवायस्स उपपत्ती अस्थि, कालओ दिया वा राओ वा ते चैव सुहुमबादरा जीवा ववरोविज्जंति, भावओ रागेण वा दोसेण वा तत्थ रागेण मंसादीणं अडाए, अहवा रागेण कोई कंचि अणुमरति, दोसेण वितियं मारेइ, जो पुण रागदोस विरहिओ अप्पमत्तो सत्तं घाएर तस्स पाणाइवाओ ण भवइ, कहं ?, जम्हा दव्वओ नामेगे पाणाइवाते णो भावओ १ भावओ नामेगे पाणाइवाते नो दब्बतो २ एगे दव्वओवि भावओवि ३एगे णो दव्वओ णो भावओ ४, एतेसिं भंगाण णिदरिसणं जहा दुमपुष्फियाए, तमेतं पाणाइवायं णेव संयं मणसा करेज्जा एवं वायाए कारणवि, णो मणसा अण्णं कारवेज्जा णो वायाए अण्णं कारवेज्जा णो कारणं अन्नं कारवेज्जा, पाणाइवायं करतंपि णो समणुजाणेज्जा मणेणं वायाए कारणं, 'तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' एतेसिं पयाणं वक्खाणं जहा हेड्डा, सीसो आह -किमत्थं पाणाइवाय वेरमणं कीरइ ?, आयरिओ आह-इहलोगे चेव पाणाइवायं कुव्वमाणो गरहिओ होइ बंधवहादिणो य दोसे कयाइ पावेज्जा, परलोगेसु णियमा दोग्गयं गच्छति, तम्हा पाणावायवेरमणं कायव्वंति, सीसो आह- किं कारणं सेसाणि वयाणि मोत्तूण पाणावायवेरमणं पढमं भणियंति ?, आयरिओ भणइ एयं मूलवयं 'अहिंसा परमो धम्मो 'ति, सेसाणि पुण महन्वयाणि उत्तरगुणा, एतस्स चेव अणुपालणत्थं परूवियाणि, 'पढमे भंते! महत्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं' प्राणातिपात विरमणम् ॥ १४७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy