________________
श्रीदशवैकालिक | चूर्णौ.
४ अ०
॥१४३॥
परिहणति, अन्नस्सवि णेत्तादीहिं णो तारिसं भावं दरिसयह जहा परो तस्स माणसियं णाऊण सत्तोवघायं करेइ, वायावि संदेस न देह जहा तं धाएहिति, काएणवि णो हत्थादिणा सण्णेह जहा एयं मारयाहि, घातंतंपि अण्णं दट्ठूणं मणसा तुर्हि न करेइ, वायाएवि पुच्छिओ संतो अणुमई न देइ, काएणावि परेण पुच्छिओ संतो हत्धुक्खेवं न करेह, तस्स भंते! पडिक मामि त्ति 'तस्स' ति नाम जो सो परितावणादि दंडो, 'भंते ।' त्ति भयवं भवान्त एवमादी भगवतो आमंतणं, कहं ?, गणहरा भगवओ समासे अत्थं सोऊण वताणि पडिवज्जमाणा एवमाहु, परिकमामि नाम ताओ दंडाओ नियत्तामित्ति वृत्तं भवइ, जं पुण पुि अन्नाणभावेण कथं तं जिंदामि नाम 'हा ! दुछु कथं हा ! दुइठु कारियं अणुमयपि हा दुट्टु । अतो २ उज्झइ हिययं पृच्छाणुतावेण ॥ १ ॥' गरिहामि णाम तिविहं तीताणागतवट्टमाणसु कालेसु अकरणयाए. अब्भुट्ठेमि, आह-जो एसो दंडनिक्खेवो एवं महव्ययारुहणं तं किं सव्वेसिं अविसेसियाणं महव्वयारुहणं कीरति उदाहो परिक्खिऊणं १, आयरिओ भणइ जो इमाणि कारणाणि सद्दद्दइ, जीवे पुढविकाए न सद्दद्दइ जे जिणेहिं पण्णत्ते । अणा भगयपुण्णपावो ण सो उवद्वावणे जोगो ॥ १ ॥ एवं आउक्काइए जीवे एवं जाव तसकाइए जीवे, एयारिसस्स पुण समारुभिज्जति, तं० 'पृढविकाइए जीवे सद्दहह जे जिणेहिं पण्णत्ते । अभिगतपुण्णपावो सो उवट्ठावणाजोगो ॥ १ ॥ एवं आउकाइए जीवे एवं जाव तसकाइए जीवे, अभिगतपुण्णपावो सो उवट्ठावणाजोगो, छज्जीवनिकाए पढि - याए ताहे परिक्खिज्जइ, किं?-परिहरह ण परिहरइति, जइ परिहरह तो उबट्ठाविज्जह, इतरो न उबट्ठाविज्जति, कहं ?, जह महलो पडो रंगिओ न सुंदरो भवइ सो, इयरो रंगिज्जमाणो सुंदरो भवइ, एवं जइ असद्दहियाए छज्जीवनियाए उवट्ठाविज्जर तो महव्याणि न धरेह, सद्दहियाए छज्जीवणियाए उवट्ठाविज्जमाणे थिरया भवंति सुंदरो य भवर, जहा वा पासादो कज्जमाणो जह
उपस्थापनाईः
॥१४३॥