________________
अजीवा
भिगमः
चूणों
चारित्र
धर्मः
श्रीदश
इयाणिं अजीवाभिगमओ भण्णइ-अजीवा दुविहा, तं०-पोग्गला नोपाग्गला य, पोग्गला छबिहा,तं.-सुहुमसुहुमा सुहुमा वैकालिक
सुहुमबादरा बादरमुहुमा बादरा बादरबादरा, सुहुमसुहुमा परमाणुपोग्गला, सुहुमा दुपएसियाओ आढत्ता जाव सुहुमपरिणओ
अणंतपएसिओ खधो, मुहुमबादरा गंधपोग्गला, बादरमुहुमा वाउकायसरीरा, बादरा आउकायसरीरा उस्सादीण, बादरवादरा ४ अ०
४ तेउवणस्सइपुढवितससरीरााण, अहवा चउव्विहा पोग्गला, तं०-स्कंधा स्कंधदेशा खंधपएसा परमाणुपोग्गला य, एस पोग्गल१४ाथिकाओ गहणलक्षणो। णोपोग्गलत्थिकायो तिविहो, तं०-धम्मत्थिकायो अधम्मत्थिकायो आगासस्थिकायो, तत्थ धम्म
थिकायो गतिलक्षणो अधम्मत्थिकाओ ठिइलक्खणो आगासस्थिकाओ अवगाहलक्खणो, अजीवामिगमो भणिओ॥
इयाणि चरित्तधम्मो 'इच्चेएहिं छहिं जीवनिकाएहिं' (२-१४३ ) इतिसद्दो अणेगेसु अत्थेसु बट्टइ, तं०-आमंतणे परिसमत्तीए उवप्पदरिसणे य, आमंतणे जहा धम्मएति वा उवएसएति वा एवमादी, परिसमत्तीए जहा 'इति खलु समणे भगवं! महावीरें एयमादी, उवप्पदरिसणे जहा 'इच्चेए पंचविहे ववहारे' एत्थ पुण इच्चेतेहिं एसो सद्दो उवप्पदरिसणे हव्वो, किं उवप्पदरिसयति ?, जे एते जीवाभिगमस्स छ भेया भणिया इच्चेएहिं छहिं जीवनिकाएहिं 'णव सयं डंडं समारभेज्जा' तत्थ नकारो पडिसेहे बट्टा, एवसद्दो पायपूरणे, सयमिति-अत्तणो णिद्देसे, डंडो संघट्टणपरितावणादि, समारभणं नाम तस्स संघट्टणादिडंडस्स पवत्तण, एवं णेवण्णेहिं डंडं समारंभावेज्जा डंडं समारंभंतेवि अनेन समणजाणेज्जा. सीसो भणइ-कच्चिरे काल, आयरिओ भणइ-जावजीवाए,ण उ जहा लोइयाणं विनवओ होऊण पच्छा पडिसेवइ, किंतु अम्हाणं जावजीवाए बट्टति, 'तिविहं तिविहेणं ति सयं मणसा न चिंतयइ जहा वहयामित्ति, वायाएविन एवं भणइ-जहा एस वहेज्जउ, कारण सयं न
***%88AHARAS
GANESCORMAAAAE%
॥१४२॥