SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीद- विगलिंदियावि न जाणति जहा अम्हे अभिक्कमणपडिक्कमणादीणि कुव्वामो तहा पंचिदियावि अव्वसव्वयत्तणेण केइ ण जाणति त पृथ्ब्याISIबहा वयं अभिक्कमणपडिक्कमणादीणि कुव्वामोत्ति तो किं ते तसा न भण्णंति, आयरिओ भणइ-सतिवि य सण्णिभावे ते आहा--1 दीनारादीसु इंदियत्थेसु इढेसु अभिकमीत अभिलसंतित्ति वुत्तं भवइ, अणिद्वेसु य पडिकमंति, उव्वियंतिसि बुत्तं भवइ, न पुण तहा सचेतनता १ अ० एगेंदियाण फुडाणि ताणि अभिकमणपडिकमणादण लक्खणाणित्ति, तम्हा सिद्धाणि अभिक्कमणपडिकमणादाण ताणि लक्ख 18 णाणि तसाणात, ते य इमे तसा पत्तेयं भण्णंति, तत्थ कीडग्गहणेण किमियाण, 'एगग्गहणे ताइयाणं गहणं भवई' ति न ॥१४॥ | केवलं किमिस्सगस्स, किंतु सम्बेसि बेइंदियाणं गहणं कयमिति, पतंगगहणेण सम्बेसि चउरिदियाणं गहणं कर्य, कुंथुपिपीलिया-| गहणेण तेइंदिया गहिया, सच्चे नेरइया सव्वे पंचेंदिया सव्वे तिरिक्खजोणिया सव्वे मणुया सव्वे देवा सव्वे पाणा परमाहम्मिया, जमेतं सव्वगहणं एवं अपरिसेसनिमित्तं कयं, कई ?, जे एते भणिया ते सव्वे तसा भवति, तओ जहा तिरिक्खजोणि-15 याणं भेदा भणिता तं० तसा थावरा य, किंतु एते सव्वे तसा भण्णंति, परमाहाम्मिया नाम अपरमं दुक्खं परमं सुहं भण्णइ, सब्वे पाणा परमाधम्मिया-सुहाभिकंखिणोत्ति वुत्तं भवइ, अहवा एयं सुत्तं एवं पढिज्जइ 'सध्धे पाणा परमाहम्मिया' इक्विकस्स जीवस्स सेसा जीवभेदा परा, ते य सव्वे सुहाभिकखणोत्ति वुत्तं भवति, जो तेसि एक्कस्स धम्मो सो सेसाणंपित्ति| काऊण सव्वे पाणा परमाहम्मिया, जे एते अभिक्कमणादिलक्खणा जीवा भणिया एतसि ते पुढविक्कातियाईणं पंचण्ह कायाण ॥१४॥ छट्टो जीवनिकायो तसकायोत्ति पवुच्चइ, पवुच्चइ नाम विविहेहिं पगारेहिं बुच्चइ, एस जीवाभिगमो भणिओ, विद्यमानकर्तृकमिद शरीरं आदिमत्प्रतिनियताकारत्वाद् घटवत् । गम्मियता थावरा या निमित्तं कर्य, सल्ले तिरिक्सजागण सव्वीस गाहणे तजाकिमणादणि ता
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy