________________
श्रीदशवैकालिक
पृथ्व्या
चूर्णी
दीनां| सचेतनता
४ अ०
१४०॥
AAAAAAAES
जहा गोमहिसादि, रसया नाम तकबिलमाइसु भवंति, संसेयणा नाम ज़्यादी, समुच्छिमा नाम करीसादिसमुच्छिया, उम्भिया | | नाम भूमि भेत्तूणं पंखालया सत्ता उप्पज्जति, उववाइया नाम नारगदेवा,एते अंडयादयो अट्ठविहाए जोणीए उप्पण्णा तसा भवंति, तेसिं च तसाणं लक्खणाणि लोगपसिद्धाणि तहावि थिरीकरणणिमित्तं भण्णइ-'जेसिं केसिंचि पाणाणं' जेसि केसिंचित्ति अविससियाणं गहणं, पाणा पुव्वभणिता, इदाणिं जाणि लक्खणाणि भणिहिंति ताणि जींसं अत्थि ते जीवा तसा जाणियब्वा, सीसो आह-काणि पुण ताणि लक्खणाणि ?, आयरियो भणइ, इमाणि, तं- 'अभिक्कत पडिकतं संकुचियं पसारियं रुयं भंतं तसिंयं पलाइयं आलावगा उच्चरियव्वा, अभिकंतं णाम अभिमुख कंतं अभिकंतं, पण्णवगं पडुच्च अभिमुखमागमणंति वुत्तं भवति, परम्मुहं कंत परकंत, गमणंति वुत्तं भवइ, संकुचियं णाम हत्थपादादीणं अंगाणं, पसारियं जं आउण्टणं तं संकुचितं भण्णइ, तसिं चेव आकुंचियाणं जं विमोक्खणं तं पसारियं भण्णइ, रुयं नाम सद्दकरणं भण्णइ, भंत नाम जं देसाओ देसंतरं भमइ, तसिय नाम जं सारीरमाणसाणं दुक्खाणं उब्वियणं, पलाइयं णाम जं भयाभिभूयस्स नासणं, आगमणं आगई, गमणं गती, एत्थ सीसो आह-जं अभिकंतं सा चेव आगती जं पडिकंतं सा चेव गहात्ति, एत्थ पुणरुत्तदोसो भवइ, आयरिओ भणइ-जोस अभिकतादाणि लक्खणाणि अस्थि तेहिं ताणि जति विण्णायाणि जहा वयं अभिक्कमामो एवमादी तो सो तसो भण्णइ, इतरहा अलाबुतवुसादिणोवि वल्लिविसेसा रुक्ख वाडि वा अभिमुहा अभिकर्मति, तेसिं रुक्खवाडीयाइणं अग्गं पाविऊण पुणो पडिक्कमंति, तओ तेसिपि तसत्तं पावति, अतो पुणरुत्तं न भवइ, जे चेव अभिक्कमणाणि जाणंति ते चेव तसा | भण्णंति, न पुण अलावुतवुसाईणो विततिविसेसा ओहसमाए वमाणा अभिक्कमणादीणि कुव्वंता तसा भवंति, सीसो आह
BARABARKACKAA
॥१४॥