SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ * चूणौँ * * श्रीदश- विक्कमति, भाणयं च सव्वोऽविकिलसओ खलु उग्गममाणो अणं तओ भणिओ। सो चैव य वड्वतो होइ अणंतो परित्तो वा ॥१॥" जो सो पृथ्व्यावैकालिक बीयसरीरी जीवो सो जहा जहा वह कायो तहा तहा पत्तं निवत्तेइ मल खधं, साहाओ पुण अण्णे पच्छोववण्णगा निवत्तेति, 20 दीनां। सेसं सुत्तप्फासं गाहा (६०-१४१) सेसं जमतेसु छसु कायेसु सुत्तफासियनिज्जुत्तीए भणियं तं सुत्तं काये अणुफासंतेहिं अह- सचेतनता IN कर्म भाणियवं, पगरणे पदेहिं वैजणेहि य सुविसुद्धत्ति, तत्थ पगरणं अहिगारो जेण भण्णति, पदं लोगपसिद्ध चेव, वंजणं | ॥१३९॥ 18 अक्खरं मण्णइ, ते य पंच अज्झयणस्था इमे, तं०- जीवाभिगमे अजीवामिगमो धम्मो जयणा उवदेसी धम्मफलमिति छट्ठो, जीवाद भिगमो कह इमाए गाहाए ण भणिओ?, आयरिओ भणइ-णणु 'काए काए अहकम्मं बूया' इति एतेण चेव छट्ठो अधिगारो भणिउत्ति, सचेतनास्तरवः अशेषत्वगपगमे मरणोपलंभाद्देवदत्तवत्, श्रोत्रस्पर्धवान् अशोकः सनुपुरविभूषिताङ्गनाङ्गसस्पर्शमानेन विकारदर्शनात प्रतनुरागपुरुषवत्, चक्षुरिंद्रियवती चिता आदित्योदयास्तमयाभ्यां स्वमप्रबोधदर्शनाद्देवदत्तवत्, रसनावान्ब कुल: संपर्कण विकारदशनान्मद्यपपुरुषवत्, प्राणवत्यो ककेटिकादयः पशुकरीषास्थिधूपगंधेन दौ«दापगमानारीवत् । इयाणि तसा चित्तमंता अक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं' एतेसिं वक्खाणं जहा पुढवीए तहा भाणियव्वं, 'से' ति निदेसी 'जे' त्तिय विसेसियाणं गहणं, पुणसद्दो विसेसणे, 'इमे' ति सव्वलोगपसिद्धा बालादीणमवि है. पच्चक्खा अणेगभेदभिण्णा द्विंदियादिपाणणो णायव्वा, अणेगे नाम एकमि चेव जातिभेदे असंखज्जा जीवा इति, तसंतीति ॥१३९॥ का ससा, पाणा नाम भूतेति वा एगट्ठा, ते य इमे, तं०-अंडया पोतया जराउया रसया संसइमा समुच्छिमा उभिदया उवाइया, तत्थ अंडसंभवा अंडजा जहा हंसमयूरायिणो, पोतया नाम वग्गुलिमाइणो, जराउया नाम जे जरवेढिया जायंति Các --
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy