________________
श्रीदशवैकालिक
चूर्णौ
४ अ०
॥१३८॥
सत्थपणिएणं, सात्मकं जलं भूमिखातस्वाभाविकसंभवाद् दर्दुरवत्, तेऊ चित्तमंतमक्खाया जाव अवणस्थ सत्यपरिणएणं सात्मकोऽभिः आहारेणाभिवृद्धिदर्शनाद्वालकशरीरवत्, वाऊ चित्तमंतमक्वाया जाव अण्णत्थ सत्थपरिणएण सात्मको वायुः अपरप्रेरिततिर्यगनियमितर्निर्गमनाद्गोवत् । इदाणिं वणस्सती भण्णइ, तत्थ अग्गवीया नाम अग्गं बीयाणि जेसि ते अग्गबीया जहा कोरेंटगादी, तेसिं अग्गाणि कप्पंति, मूलबीया नाम उप्पलकंदादी, पोरबीया नाम उक्खुमादी, खंधवीया नाम अस्सोत्थकविसल्लादिमायी, बीयरुहा नाम सालीवीहीमादी, संमुच्छिमानाम जे विणा वीर्येण पुढविवरिसादीणि कारणाणि पप्प उट्ठेति, तत्थ तग्गहणेण तणभेया गहिया, लतागहणेण लताभेदा गहिया, वणस्सइकाइय गहणेण जावंति केइ पत्तेयसरीरा साधारणसरीरा य सुडुमा य बादराय सव्वलोगे परियावण्णा ते सव्वे गहितत्ति, वणस्सइकाय भेददरिसणेप्य य से साणंपि पुढविकाइयाईणं भेदा सूइया भवति, तत्थ पुढवीय सक्करा वालुगा य एवमादी आउस्स हिमादी अगणिक्कायस्स इंगाले जलण एवमादी वाउक्कायस्स उकलियावाए मंडलियावाए एवमादी, सबीयग्गहणेण एतस्स चैव वणस्सइकाइयस्स बीयपज्जवसाणा दूस भेदा गहिया भवंति तं मूले कंदे खंधे तया य साले तहप्पवाले य । पत्ते पुष्फे य फले बीए दसमे य नायव्वा ॥ १ ।। सीसो आह-जो बीए जीवो आसी तमिवोकंते समाणे किं | अण्णो तत्थ उववज्जइ अह सो चैव य जीवो विरोहह ?, आयरिओ भणइ 'जोणिग्भूए य बीए' (बीए जोणि २३४-१४० ) गाहा, बीयं दुविहं- जोणिन्भूयं अजोणिन्भूयं च तत्थ जोणिभूयं नाम अविद्धत्थजोणीयं, जहा लोगे पंचपंचासिया नारी अजोणिभूया भवइ, नो पजणेइ, एवं वीयाणिवि कालंतरेण अवीयीभवंति, जं च अजोणीभूतं तं नियमा निज्जीवं, जोणीभूतं सजीवं होज्जा णिजीवं वा, तंमि जोणिन्भूए बीए सो चैत्र बीयजीवो मरित्ता उववज्जति अण्णो वा उववज्जेज्जा, पुणोषि तत्थ अण्णेवि जीवा
पृथ्व्या दीनांसचेतनता
॥१३८॥