________________
श्रीदशवैकालिक चूर्णौ.
४ अ०
॥१३७॥
सत्थं भवइ, दुप्पउत्तो नाम अकुशलमणात्ति वृत्तं भवइ, एवं काया वायावि दुप्पउत्ता संजमस्त सत्थाणि भवंति, तथा अविरती संजमस्त सत्थं भवति न तेण भावसत्थेण अधिगारो, दव्वसत्थेण अधिगारो, तस्स दव्वसत्थस्स तिनि पगारा भवंति, तं०'किंची सकायसत्थं' गाहा ( २३३-१३९ ) किंची ताव दव्वसत्थं सकायसत्थं किंीच परकायसत्थं किंचि उभयकाय सत्थंति, तत्थ सकायसत्थं जहा किण्हमट्टिया नीलमट्टियाए सत्थं, एवं पंचवण्णावि परोप्परं सत्थं भवति, जहा य वण्णा तहा गंधरसफासावि भाणियव्वा, परकायसत्थं नाम पुढविकायो आउक्कायस्त सत्थं पुढविकायो तेउक्कायस्स पुढविकाओ वाउकायस्स पुढविकाओ वणस्सइका यस्स पुढविकाओ तसकायस्स, एवं सव्वे परोप्परं सत्थं भवंति, उभयसत्थं णाम जाहे किण्हमट्टियाए कलुसियमुदगं भवइ जाव परिणया, ण य लोगे करीसादिणा उवघातो दीसइ सावि परिहरिज्जइ, कम्हा ?, जम्हा सो केवलिपच्चक्खो भावोत्ति, तम्हा साहवो सत्थपरिणयाए पुढवीए उच्चाराईणि कुव्यमाणा अहिंसा भवतीति, कश्चिदाह- अचेतना पृथिवी, कस्माद् उच्छ्वासनिश्वास गमनाद्यभावाद् घटवत्, असदेतद्, अनैकान्तिकत्वादण्डकादिवत्, प्राणिनामंडकावस्थायां कललार्बुदाद्यवस्थायां वा उच्छ्वासाद्यभावः तदभावात्तेषामचेतनत्वं प्रसज्यते, अनिष्टं चैतत् तस्मादनैकान्तिकादिदोषः, शिष्य आह- तावदेषामेकेन्द्रियाणां चैतन्यमाज्ञया ग्रहीतव्यमाहोश्चित् काचिदुपपत्तिरस्ति ?, अस्तीति उक्तं च- 'आगमश्वोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपादने || १ ||' आचार्याह- उभयथापि, आज्ञया तावदाप्तवचनप्रामाण्यादिति, आह च- 'आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयात् हेत्वसंभवात् ॥ १ ॥' उपपत्तिमप्यंगीकृत्येदमुच्यते-सात्मिका पृथ्वी | विद्रुमलता समानजातीयरूपांकुरोत्पच्युपलंभाद् देवदत्तमांस कुरवत् । इदाणिं आऊ आउ चित्तमंतमखाया जाव अण्णत्थ
शत्रनिरूपणं
॥१३७॥