SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णी ४ अ० ११३६॥ ACCAAAAAAAA% चित्तमात्रमेव तेषां पृथिवीकायिनां जीवितलक्षणं, न पुनरुच्छ्वासादीनि विद्यन्ते, अहवा चित्तमंता नाम जारिसा पुरिसस्स ४ अध्ययनो मज्जपीतविसोवभुत्तस्स अहिभक्खियमुच्छादीहिं अभिभूतस्स चित्तमत्ता तओ पुढविक्काइयाणं कम्मोदएणं पावयरी, तत्थ सव्व पोद्घातः जहण्णय चित्तं एगिदियाणं, तओ विसुद्धयरं बेइंदियाणं, तओ विसुद्धतरागं तेइंदियाणं, तओ विसुद्धयरागं चउरिदियाणं, तओ अस-TV पणीणं पंचेंदियाणं संमुच्छिममणुयाण य, तओ सुद्धतरागं पंचिंदियतिरियाणं, तओ गब्भवतियमणुयाणं, तओ वाणमंतराणं, तो भवणवासीणं ततो जोइसियाणं, ततो सोधम्माणं जाव सबुक्कोस अणुत्तरोववाइयाणं देवाणंति, अक्खाया णाम तित्थगरेहिं परूविया, न अम्हारिसेहिं इच्छाए परूवितत्ति, अणेगे जीवा नाम न जहा वेदिएहिं एगो जीवो पुढवित्ति, उक्तं-'पृथिवी देवता आपो देवता" इत्येवमादि, इह पुण जिणसासणे अणेगे जीवा पुढवी भवति, सीसो भणति-केवइया पुण होज्जा?, आयरिओ भणइ-असं| खेज्जाणं पुण पुढविजीवाणं सरीराणि संहिताणि चविसयमागच्छंतित्ति, पुढो सत्ता नाम पुढविकम्मो दएण सिलेसेण वट्टिया वट्टी पिहप्पिहं चञ्वत्थियत्ति वुत्तं भवइ, सीसो आह-जइ पुढवी चित्तमंतमक्खाया उच्चाराईणि सव्वाणि पुढवीए कीस कीरंतित्तिकाऊणं अहिंसगतं साहणं कहं भविस्सइ ?, आयरिओ आह- 'अण्णत्थ सत्थपरिणएणं' अण्णत्थसदो परिवज्जणे वट्टइ, किं परिवज्जइयइ १, सत्थपरिणयं पुढवि मोत्तूणं जा अण्णा पुढवी सा चित्तमंता इति तं परिवज्जयति, सीसो आह-तं सत्यं ण जाणामो जेण सत्थेण परिणामिया पुढवी चित्तमंता न भवइ, आयरिओ भणइ- सत्थं दुविहं, तं०- दव्वसत्थं भावसत्थं च, तत्थ दव्वसत्थं- 'सत्थग्गिविस' गाहा ( २३२-१३९) तत्थ सत्थं णाम परसुवासिमादी अग्गिविसाणि लोगपसिद्धाणि हसत्थं च सघयतेल्लादी अंपिलं लोगपसिद्ध खारसत्थं नाम जे खाररुक्खा निवपीलुकरीराई तं खारसत्थं, तं च भावो य दुप्पउत्तो संजमस्स ॥१३६॥ %AAICCCAUR
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy