________________
श्रीदशवैकालिक चूर्णां
४ अ०
॥१३५॥
वनस्पतेः कायः षष्ठीसमासः 'सुपो धातुप्रातिपदकयो रिति (पा. २-४-७१) सुब्लुक वनस्पतिकायः २ निवासः एषां सोऽस्य निवासेति अणि प्राप्ते ठक् प्रत्ययः ठस्य इकादेशः 'यस्येति चे 'ति ( पा. ६-४-१४८ ) इकारलोपः परगमनं वनस्पतिकायिकाः, 'सी उद्वेजने' धातुः, अस्य धातोः 'नन्दिग्रहिपचादिभ्य इति (पा ३-१-१३४) अच्प्रत्ययः अनुबन्धलोपः सः, त्रस काय इति स्थिते मध्ये षष्ठीवचनं आम् 'हस्वनद्यापो नुडिति ( पा. ७-१-४ ) नुड् अनुबन्धलोपः, नामि दीर्घत्वं, कायशब्दस्य प्रथमा सुः त्रसानां कायः स च षष्ठीसमासः 'सुपो धातुप्रातिपदिकयो' रिति (पा. २-४-७१) सुब्लुक् सकायः २ निवासः एषां 'सोऽस्य निवासे 'ति अणि प्राप्ते ठक् तस्य इकादेशः 'यस्येति चे 'ति ( पा. ६-४-१४८ ) अकारलोपः परगमनं त्रसकायिका, त्रसंति सरीराणि जेसिं ते सकायिकाः ॥
तत्थ पढमं पुढविकाओ, किं कारणं ?, जम्हा पुढविकाओ सव्वभूताणं सरणं पट्टाणं च तम्हा पुढविकाओ भणिओ, तत्थ अनंतरं पुढविपहडिओत्तिकाऊ आउकाओ भणिओ, ततो तस्सेव पडिवक् खोत्तिकाऊण तेउकाओ भणिओ, सो य तेडकाओ वाउकारण विणा ण संजलइ तओ वाउक्काओ भणिओ, वाउक्काओ जम्हा वणप्फइउवग्गहे वढ्इ तओ वणप्फइकाओ भणिओ, वणफई तसाणं उबग्गहे वट्टइ तओ तसकाओ भणिओ, तत्थ पुढवी 'चित्तमंता अक्खाया' चित्तं जीवो भण्णइ, तं चित्तं जाए पुढवी अस्थि सा चित्तमंता, चयणाभावो भण्णइ, सो चेयणाभावो जाए पुढवीए अत्थि सा चित्तमंता, अहवा एवं पढिज्जइ 'पुढवि चित्तमंता अक्खाया' चित्तं चेयणाभावो चैव भण्णइ, मत्तासद्दो दोसु अत्थेसु वट्ट, तं०-थोवे वा परिणामे वा, थोवओ जहा सरिसवतिभागमत्तमणेण दत्तं परिमाणे परमोही अलोगे लोगप्पमाणमेत्ताई खंडाई जाणइ पासइ, इह पुण मत्तासहो थोवे वट्टर,
अध्ययनोपोद्घातः
॥१३५॥