SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चूर्णी श्रीदश- यणं कहियं, किंतु सेसेहिवि तित्थकरेहिं एवमाख्यातं, छण्हं जीवस्स निकायस्स तिण्हवि दाराणं अत्थो जहा नामनिष्फण्णे अध्ययनोवैकालिक निक्खेवे भणिओ तहेव इहवि भाणितव्वो, अज्झाइ जम्हा तम्हा अज्झयणं, ततो समणो जहा सामण्णपुव्वए तहेव इहवि, पोद्घात: | भगवया इति एयस्स जहा हेट्ठतो भणिओ, महंतो यसोगुणेहिं वीरोत्ति महावीरो, एत्थ सीसो भणइ- णणु 'सुयं मे आउसंतेण' ४ आ. एवं णज्जति समणेणं भगवया महावीरेणं एयमज्झयणं पन्नत्तामति किं पुण गहणं कयमिति ?, आयरिओ भणइ-समणो चउव्विहो,8 ॥१३॥ ०-णामसमणो ठवणसमणो दव्वसमणो भावसमणोत्ति, एवं भगवमवि चउव्विहो, एवं महावीरोवि चउव्विहो भवति, तत्थ नाम | ठवणादव्वाणं पडिसेहनिमित्तं भावसमणभावभगवंतमहावीरग्गहणनिमित्तं पुणोगहणं कयं, 'पा'पाने' धातुः, अस्य धातोः | काश्यपूर्वस्य 'आतोऽनुपसर्गे' (पा. ३-२-३ ) इति का प्रत्ययः, काश्यं पिबतीत्येवं विगृह्य उपपदसमासे सुलुक् अनुबन्धलोपः 'अतो लोपे' (पा. ६-४-४८ ) त्याकारलोपः परगमने काश्यपः, काशो नाम इक्खु भण्णइ, जम्हा तं इक्खु पिचंति तेन काश्यपा अभिधीयत, अथवा काश्यप गोत्तं कुलं यस्य सोऽयं काशपगोत्तो तेण काशपगोत्तेण, प्रवेदिता नाम विविहमनेकपकारं कथि तेत्युक्तं भवति, सुयक्खाया नाम सोभणण पगारेण अक्खाता सुट्ठ वा अक्खाया, सुपण्णत्ता णाम जहेव परूविया तहेव | *आइण्णावि,इतरहा जइ उबईसिऊण न तहा आयरंतो तो नो सुपण्णत्ता होतित्ति,सेयं नाम पत्थं, मेत्ति असणो निसे, अहिजिउं नाम अज्झाइउं, अज्झयणं नाम 'अज्झप्पस्साणयणं कम्माण अवचयो उवचियाणं । अणुवचयो य नवाणं तम्हा अज्झयणमिच्छीत I&ा॥१॥धम्मो पण्णविज्जमाणो विज्जति जत्थ सा धम्मपन्नत्ती, एत्थ सीसो तमज्झयणमजाणमाणो आह- 'कयरा खलु सा| | छज्जीवणिया णामज्झयणं समणेणं भगवया महावीरेण कासवेण जाव पन्नत्ती, आयरिओ भण्णइ-'इमा खलु सा ॥१३२॥ RELECTRONICALARS
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy