________________
चूणों
श्रीदश
दीर्घायुष्कत्वं च सर्वेषां गुणानां प्रतिविशिष्टतमं, कह , जम्हा दिग्घायू सीसो तं नाणं अमेसिपि भवियाणं दाहिति, ततो य* अध्ययनोवैकालिक 18| अव्वोच्छित्ती सासणस्स कया भविस्सइत्ति, तम्हा आउसंतग्गहणं कयंति, तेन सर्वनाम्नातृतीयैकवचनं त्यदाद्यत्वं' (पा.७-२-१०२) पोद्घात:
अतो गुणः (पा. ६-१-८७) पररूपत्वं 'टाङसिङसामिनात्स्या' इति (पा. ७-१-१२) टावचनस्य इनः आदेशः, 'आद् गुणः' ४ अ. | (पा. ६-१-८७ ) परगमनं तेन भगवता- तिलोगवंधुणा, एगो विगप्पो गओ १ इयाणि वितियो विकप्पो भण्णइ-सुयं मे आउर्स
तेणं, सुयं मयाऽऽयुपि समेतेन तीर्थकरण-जीवमानेन कथितं, एष द्वितीयः विकल्पः २, इयाणिं तइओ विकप्पो सुयं मे आउसं॥१३॥
तेणं श्रुतं मया गुरुकुलसमीपावस्थितेन तृतीयो विकल्पः ३, इयाणि चउत्थो वियप्पो, सुयं मया एयमज्झयणं आउसंतेण भगक्तः पादौ आमृपता, एवं सुत्ते वक्खाणिज्जमाणे विणयपुव्वे सीसायरियसंबंधो परूविओ, चउत्थो विगप्पो गओ, इयार्णि भगवता इति, भगः प्रातिपदिकं स भगः (तद) स्यास्त्यास्मान (पा. ५.२-९४) ति मतुप् प्रत्ययः, अनुबन्धलोपः (मादुपधायाश्च ) मतोर्वोऽयवादिभ्यः (पा.८-२.९) इतिवत्वं भगवत् कर्तुकरणयोस्तृतीया, टा अनुबंधलोपः परगमनं भगवता, अथवा भगशब्देन ऐश्वर्यरूपयशःश्रीधर्मप्रयत्ना अभिधीयते, ते यस्यास्ति स भगवान् , भगो जसादी भण्णइ, सो जस्स अत्थि सो भगवं भण्णइ, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य षण्णां भग इतीगना ॥१॥' अतस्तेन भगवता एवंशब्दो निपातः अवधारणे वर्तते, किमवधारयति', एतस्मिन् षड्जीवनिकायाध्ययने योऽर्थोऽभिधास्यते तमवधारयति, ॥१३॥ अक्खायं नाम कहियं, 'चक्षिङ्. व्यक्तायां वाचि' धातुः आपूर्वः अस्य निष्ठाप्रत्ययः क्तः अनुबन्धलोपः चक्षिङ ख्याङादेशः नपुंसकं सु अम् आख्यातं, इहीत नाम इह पवयणे लोगे वा, खलुसद्दो विसेसणे, किं विसेसयति , न केवलं महावीरेण एयमज्झ
SAMSUPECIAL
KOL