________________
श्रीदश- 18 तम्मि जो आउकाओ सो मओ, इतरंमि जीवइ, तस्स अभावे सोऽवि भग्गो, ताहे तेण पुव्वमएण मारिओत्ति भण्णइ, अहवा
अध्ययनोदएगो घडो आउकायभरिओ, ताहे तमाउकायं दुहा काऊणं अद्धो ताविओ, सो मओ, अतो बीओ जीवह, ताहे सोवि तत्थेवर पोद्घातः चूर्णी
पक्खित्तो, तेण मएण जीवंतो मारिउत्ति, एसो भारकाओ गओ॥ इयाणि भावकाओ भण्णइ-भावकाओ नाम तिप्पमिई ४ अ०
उदइयाइया भावा भावकाओ, 'इत्थं पुण अहिगारो' गाहा ( २३१-१३५) इत्थं पुण अहिगारो अज्झयणे निकायकाएण अहि
गारो, सेसा पुण उच्चारियत्थसरिसत्तिकाऊण परूवियाणि, कायोत्ति दारं गतं, गओ य णामणिप्फण्णो णिक्खेवो, इदार्णि ID सुत्ताणुगमे सुत्तमुच्चारेयध्वं अक्खलियं जहा अणुओगदारे, तं च सतं इमं ॥
सुतं मे आउसं तेणं भगवया एवमक्खायं (सू०१-१३६)'श्रु श्रवणे' धातुः, अस्य निष्ठा प्रत्यया-श्रूयते स्म श्रुतं, एतस्स सुतस्स इमो अभिसंबंधो- 'अत्थं भासह अरहा सुत्तं गुंथति गणहरा णिउणा। सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ। ॥१॥ भगवतो अंनिए अत्थं सोऊण गणहरा तमेव अत्थं सुत्तीकाऊण पत्तेय अप्पणो सीसेहिं जिणवयणसोतव्वगाभिमुहहिं पुच्छिज्जमाणा एवमाहंसु- 'सुतं मे आउसंतेण' अहवा सुहम्मसामी जंबुनाम पुच्छमाणं एवं भणइ, अस्मत्सर्वनाम्नः कटकरणार्थे तृतीयैकवचनं टाङसी (पा. ७-१-१२ ) त्यायेत्वे प्राप्ते 'योऽची'ति (पा.७-२-८९) यकारः 'त्वमावेकवचने (पा.७-२८७) इति मादेशः परगमनं मया, श्रुतं मया आयुष्मन् ! तेन भगवता, सुतं मतत्ति जो निद्देसो एस खणिगवादिपडिसेहणत्थं कज्जइ, कहं ?, अहमेव सो जो तदा भगवतो तित्थगरस्स सगासे सोऊण णिविट्ठो, अक्खणिउत्ति वुत्तं भवइ, आयुस् प्रातिपदिकं प्रथमा
॥१३॥ सुः,आयुः अस्यास्ति मतुप्प्रत्ययः,आयुष्मान्!, आयुष्मन्नित्यनेन शिष्यस्यामन्त्रणं गुणाश्च देशकुलशीलादिका अन्वाख्याता भवंति,
BARAHTAcc