________________
श्रीदशवैकालिक
चूर्णी
४ षड्जीव.
॥१२९॥
वा काउं अजहण्णमणुक्कोसियाए ओगाहणाए लोगं पुणो पुणो पूरेत्ता अलोगे पक्खिवेज्जा, तओ एगो दो तिण्णि एवं गणिज्ज- अध्ययनोमाणा अणंता लोगा भवेज्जा,अहवा लोगस्स एकेक्कमि आगासपएसे एक्कक्कंजीवं बुद्धीए ठवेता जीवलोगो भरिओ ताहे अलोगे कापोवृषातः परिकप्पड़ एवं एगो दो तिण्णि मविज्जमाणा अणंता लोगा भवेज्जा, परिमाणंति दारंगतं.जीवोत्ति य पदं। इयाणि निकायेशि दारं, 'णामंठवण सरीरे' गाथा ( २३०.१३४ ) नामठवणाओ गयाओ, सरीरकाओ नाम सरीरमेव भण्णइ, गइनाम जेहिं सरीरेहिं भवन्तरं गच्छइ ताणि तेयाकम्माणि, जो वा जाए गईए कायो भवइ, सरीरंति वुत्तं भवइ, जहा नेरइयाण तिमि सरीराणि वेउन्धियतेयाकम्मगाणि, एवं सेसियाणवि गतीण भाणियवाणि, णिकायो नाम छज्जीवनिकायो भण्णइ , तं०- पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया , अत्थिकाओ नाम || धम्माधम्माइया पंच अत्थिकाया, दवियकाओ नाम तिप्पभिई दवाणि एगस्थ मिलियाणि दव्वकाओ भण्णइ, जहा तिन्नि घडा, एवमादी, माउकायो नाम तिप्पभिई माउअक्खरा माउयकायो भण्णइ, पज्जवकायो दुविहो, तं०- अजीवपज्जवकायो य जीवपज्जवकाओ य, तत्थ अजीवपज्जवकाओ नाम तिप्पभितिं अजीवपज्जवा अजीवपज्जवकायो भण्णइ, जहा घडस्स वण्णरसगंधफरिसत्ति एवमादी, जीवपज्जवकायो नाम तिप्पभिई जीवपज्जवा जीवपज्जवकायो भण्णइ, जहा नाणदंसणचरिचाणि एवमादि, संगहकायो नाम जहा तिप्पभिई दव्याणि एगेण सद्देण संगहियाणि, जहा तिगडु तिफला एवमादी, अहवा जहा जाओ सालित्ति एवमादी, भारकायो णाम 'एक्को कायो दुहा' गाहा ( ) एत्थ उदाहरणं- एगो काहारो तलागे दो घडा पाणियस्स भरिऊण काबोडीए वहइ, सो एगो आउकायकाओ दोसु घडेसु दुहा कओ, तत्थ सो काहारो गच्छंतो पक्खलिओ, एगो घडो भग्गो,