________________
जांच
| परिमाणं.
श्रीदश-15 अत्थो भण्णइ, तत्थ पढम दारं गुणित्ति, गुणी जीवो, कह १, जम्हा दवाणं एस सहावोत्ति, एत्थ दिद्रुतो घडो, जहा घडस्स वैकालिका
| स्वरसगंधाइणो गुणा भवंति तहा जीवस्सवि णाणदंसणाइणो बहवे गुणा भवंति, तम्हा गुणी जीवो, गुणित्ति दारं । इयाणि चूर्णी |
उड्डगतित्ति दारं, उड्डगती जीवो, कहं ?, जम्हा सो अगुरुलहुउत्ति, दिढतो अलाउर्य, अट्टहिं मट्टियालेवेहिं लित्तं सुकं समाण ४ षड्जीव
उदगे पक्खित्तं तलेवगुरुययाए अहे धरणितले पहावयं भवइ, तहा जीवोधि अट्ठकम्मगरुययाए अणादीऽणवदग्गे संसारजले पइट्ठाणो ॥१२८॥
| भवति, निरवसेसकम्मक्खएण य अगुरुलहुदव्बताए उर्दू गच्छइ जाव धम्मत्थिकायदव्वस्स विसओत्ति, उड्डगइआत्ति दार गतं । इदाणिं निम्मएत्ति दारं, निम्मयं णाम जस्स कारणं नत्थि, निम्मयो--अमयो, जहा मिम्मयो घडो तंतुमयो पडो वीरणामयो कडो,एवं जीवस्स मयत्तं नत्थि तम्हा अमयो जीवो, नित्य आत्मा अमयत्वादाकाशवत् , निम्मयोत्ति दारं गतं। पुव्वकयकम्मसाफल्लता दारं जहा हेवा वनिय तहा वन्नेयव्वं । इदाणिं परिमाणेत्ति दारं, अनेन विधानेन सिद्धमात्मनो अस्तित्वं, तस्मिन् सिद्ध तत्प्रमाणनिर्धारणार्थमिदमुच्यते- 'एगस्स अणेगाण य ( -१३४ गाहा) परिमाणं दुविहं भवइ, | तंजहा-एगस्स अणेगाण य, तत्थ एगस्स ताव परिमाणं भण्णइ-' जीवत्थिकायमाणं' गाहा (५६-१३४ ) एगजीवस्स | परिमाणं भण्णइ, तंच इम-जया केवली केवलिसमुग्घाएण समोहणइ तया सव्वलोग पूरेइ जीवपएसेहि, ओगाहणसुहुमं एकेको डाजीवपएसो पिहप्पिहो भवइ, नो उप्परोपरिं, इहरहा असमुग्धायजीवप्पएसा उप्परोपरि भवंति । केत्तिया सव्वजीवा परिमाण| ओ होज्जत्ति, एत्थ गाहा 'पत्थेण व कुलवेण व' गाहा ( ५७१३४ ) जहा कोइ सव्वधन्नाणि एगट्ठीकरेत्ता पत्थेण व कुलएण व मवेज्जा, तत्थ कुलवो लोगपसिद्धो, पत्थो पुण चत्तारि कुलवा भण्णति, एवं असब्भावढवणाए कोई लोग कुलवं वा पत्थं
SRO
- ॐॐॐॐ
तंजहा एगस्सखिये तत्प्रमाणनिर्धारणार्थमिदमुच्यनेपच्वं । इदाणि परिमाणात
|॥१२८॥