________________
चूणों
श्रीदश
जस्थ ताणि फलाणि सव्वसो णत्थि, तहा जीवस्सवि पुव्वं अब्भत्थं थणपाणं जं जातस्सेव बालस्स उवएसमतेरणवि थणं पति सर्वज्ञोपदिवैकालिक
अहिलासो भवति, थणाभिलासकरणेण णज्जइ जहा निच्चो जीवोत्ति, थणाभिलासोत्ति दारं गतं । इदाणिं तइयाए गाथाए ष्टत्वादीनि
अत्थो भण्णइ, तत्थ पढम दारं सवण्णुवदिछत्ता, णिच्चो जीवो, कहं ?, जम्हा सव्वण्णूहिं एवमुवदिठो, ते य भगवंतो ण तं ४ षड्जीव.* भासति जस्स पुव्वावरदोसो भवति, भणिय च-वीतरागा हि सवण्णू०' तम्हा निच्चो ततो अरूवी सरीराओ य अण्णोति,
सवण्णवदिदत्तत्ति दारं गयं । इयाणि सकम्मफलभोयणंति दारं, णिच्चो जीवो. कहं , जम्हा सयं कडाणि सुकयदुक्क॥१२७॥
याणि कम्माणि अणुभवइ, जति निच्चो न भवेज्जा तो खणविणासिस्स सुकडदुक्कडाणं फलाणुभवणं न होज्जा, दासति य फलमणुभवंतो पच्चक्खमेव, तम्हा सकयफलभोयणेण णज्जइ जहा णिच्चो जीवोत्ति, जम्हा णिच्चो तम्हा अरूवी सरीराओ य अण्णोत्ति, सकम्मफलभोयणेत्ति दारं, गतं अण्णत्तं,इयाणि अमुत्तत्ति दारं,णिच्चो जीवो, कहं ?, जम्हा सो अरूवी, दिलुतो आगासं, जहा आगास अमुत्तिमंतं निच्च तहा जीवोवि अमुत्तिमंतो निच्चो भविस्सति, अमुत्तत्तअण्णत्तनिच्चत्ताणि गयाणि ॥ इयाणि कारओत्ति दारं, कारओ जीवो, कहं ?, जम्हा सुभासुभफलमणुभवइ, दिहतो वाणियकिसिबलाइ,जहा वाणिजादयो फलभोइणो कत्तारो, एवं जीवो भोत्ता कारओ, गयं कारओत्ति दारं,इदाणिं देहवावित्ति दारं, जीवो देहवावी,कहं , जम्हा तस्स परिमिए देसे लिंगाणि उवलम्भंते, दिलुतो अग्गी, जहा अग्गी जमि ठाणे वट्टा तमि चेव डहणपयणपयासणादीणि भवंति, एवं
* ॥१२७॥ जीवो जीम चेव परिमिते देसे अवस्थिओ तंमि चेव आकुंचणपसारणादीणि दीसति, तम्हा परिमिते देसे लिंगदरिसणेण णज्जइ | जहा जीवो देहवावी, सरीरमात्रव्यापी एवमात्मा परिमितदेसे लिंगदर्शनादग्निवत्, देहवावित्ति दारं गतं । इयाणि वितियाए|
MORECARBOARDASCORICROSAROKAR