SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीदश ४ादिद्वैतो बालो, जहा बालो वालभावे जाणि कताणि ताणि जोव्वणत्थो सरह, पाले य जो अहो दिवो तं पच्चभिजाणा, एवं जोब्व- जातिस्मरवैकालिक लोणत्थेविज कयं तं वुड्डभावे सरति, जदा पुण खणविणासी होज्जा ता को सरेज्जत्ति, तम्हा बालकयाणुसरणेण णज्जइ जहा निच्चोणादानि चू! जीवोत्ति, जम्हा य निच्चो अओ अरूवी सरीराओ य अण्णो, बालकयाणुसरणंति दारं गतं । इदाणिं उवहाणंति दारं, ४ पट्जीव. अनिच्चो जीवो, कहं ', जम्हा अनमि काले कयं कर्म अनमि काले उबट्टाइ, ण य अणिच्चस्स भावो जुज्जइ, दीसति य इमंमि| लोए चेव पुव्वसुकयकारिणो इट्टे सद्दफरिसरसरूवगंधादिविसए उवभुजंता पुच्चदुक्कयकारिणो य अच्चंतपरिकिलेसभागिणो भति११२६॥ मायादीणि कम्माणि उक्खेवमाणा मरणमन्भुवगच्छति तम्हा सुभासुभं कम्म, उबट्टाणत्ति दारं गतं । इदाणि सोयाइहिं अग्ग हणंति दारं, णिच्चो जीवोत्ति, कहं ?, जम्हा सोयादीहिं इंदिएहिं न सकं घेत्तुं जहा आगासं, जहा आगास अमुत्तिमंतं न सकं घेत्तुं सोतादीहिं इंदियेहिं निच्चं च तहा जीवोऽपि सोयादीहि इंदिएहिं ण तीरइ घेत्तुं, तम्हा सो निच्चो, जम्हा निच्चो अओ अरूची सरीराओ अण्णेत्ति, सोतादीहिं अग्गहणंति दारं गतं ।। इदाणिं जातिसरणति दारं, णिच्चो जीवोत्ति, कहं ?, जम्हाला जातिस्मरणाणि लोगे विजंति, जति य जीवो न होज्जा तो कस्स जाइसरणमुप्पज्जेज्जा?, मुव्वति य बहूणि जाईसरणाणि लोगे। | उप्पण्णाणि, गांवालाइणोचि सत्थवाहिरा पडिवज्जति जहा जातिसरणमस्थिति,तम्हा जातिसरणेणवि णज्जइ जहा जीवो निच्चात्ति, अतो य अल्वी सरीराओ य अण्णोत्ति, जाईसरणंति दारं । इदाणिं थणालासत्ति दारं, निच्चो जीवो, कहं ?, जम्हा जाय-18 ॥१२६॥ &ामेत्ता चव थणमहिलसंति, दिट्टतो देवदत्तो, जहा देवदत्तस्स पुब्वभक्खितं अब वा अंबिलं वा अण्णण केणइ भक्खिज्जमाणं दट्टणी " मुहं संदइ, कि कारणं ?, जम्हा जेण जानि ताणि 'फलाणि पुद्वि भक्खियाणि तस्स मुखविक्लेदो भवति. न पृण अंतरदीयवासीण AADHANGAROCESCORT
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy