________________
श्रीदशवैकालिक
चूर्णौ ४ षड्जीव.
॥ १२५ ॥
|इदाणिं बंधपच्चयअभावोति दारं णिच्चो जीवो, कई ?, बंधपच्चयाभावपसंगा जहाऽऽगासं, जम्हा खणविणडस्स अभावो भवति, दिड़ंतो घडो, जहा अविणट्ठो घडो जलादीणं आहारकिच्चं करेइ, एवं जीवो जड़ निच्चो णाणखणे ण विणस्सइ तो अवस्थियस बंधो मोक्खो य भवइ, अणवत्थियस्स अण्णंमि खणे उप्पण्णस्स बंधपञ्चयअभावो भवइ, तम्हा निच्चो जीवो, जम्हा य निच्चो अतो अरुवी सरीराओऽवि अण्णो, नित्य आत्मा बंधप्रत्ययाभावादाकाशवत्, बंधपच्चयअभावोत्ति दारं गतं । इदाणिं विरुद्ध अत्थपादुभावेत्ति दारं, निच्चो जीवो, कहं ?, जं विणासि दव्वं भवति तंमि विणट्ठे विरुद्धस्स पाउ भावो दीसई, दितो कछाणादीणि, जहा कट्टछाणादीणि विणासिदव्वाणि तेसिं विणासमागच्छंताणं छारइंगालाईणि विरुद्धदव्वाणि पाउन्भवंति, जहा वा घडस्स कवालाईणि विरुद्धदव्वाणि पाउन्भवंति एवं जइ जीवस्स विणासे किंचि तारिसं विरुद्धदव्यं पाउन रेज्जा तो अणिच्चो होज्जत्ति, जम्हा य णिच्चो अतो अरूवी सरीराओ अण्णो, अविनाशी आत्मा विरोधिविकारासंभवादाकाशवत्, निच्चत्तंति दारं गतं ॥ नित्यः आत्मा द्रव्यामूर्त्तत्वादाकाशवत्, अरूवित्ता, अण्णत्तन्ति दारं गतं । इदाणिं विइयाए गाहाए अत्थो भण्णति, तत्थ पढमं दारं निरामयभावोनि कहे ?, जम्हा निरामयो सामयो य भवति, दिडुंतो घडओ, जहा घडस्स विणट्ठस्सण केणइ संजोगा भवइ, एवं जीवोधि जड़ खणे उप्पज्जइ विणस्सह य तओ तस्स अभावीभूयस्स निरामयभावो ण जुत्तो, विज्जमाणो अप्पा निरामयो वा होज्जा सामयो वा, निरामओ-निरोगी भण्णइ, सामयो सरोगी, निरोगो होऊण सरोगो भवइ, सरोगो होऊण निरोगो भवति, तम्हा निरामयसामययोगेण णज्जइ जहा अप्पा णिच्चोत्ति, जम्हा य निच्चो अओ अरुवी सरीराओ अण्णो, निरामय सामयभावोत्ति दारं गतं ॥ इयाणि बालकयाणुसरणंति, नानिच्चो जीवो, कहं ?, जम्हा पुव्वाणुभूतं सरह,
निरामय
सामया
दीनिद्वाराणि
॥१२५॥