SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ %A अन्यत्वादीनि श्रीदश- भगवं! तुब्भे भणह जहा अणुभाणओ जीवो साहेतव्वो जहा अत्थिति, तं च अणुमाणं पच्चक्खपुव्वगं भवइ, ण य अप्पा केणइ वैकालिक पच्चक्खमुवलद्धपुव्वोत्ति जओ अम्हेहिं अणुमाणयो साहेयव्वोत्ति, आयरिओ भणइ-' अणिदियगुणं ' गाहा (भा.३४-१२७) चूर्णी इंदियपच्चक्खेण जीवो न पच्चक्खयो उवलब्भइ, पविण्णा, अरूवित्तणं हेऊ, दिलुतो आगासं, अरूवित्तणेणं इंदियपच्चरखेण णाणे४ षड्जावाण ण गेज्झइ, तहा जीवोत्ति, अरूवी, सव्वण्ण सिद्धा य साहूणोपासंति,तहा अरूवित्तणेण जीवो मंसचक्खुहिं पच्चक्खयो जोवल॥१२४॥ भति, सार्थकामदमात्मवचनं शुद्धपदत्वाद् घटाभिधानवत् , अथवा अरूपित्वादाकाशवदिति, अस्थित्तंति दारं गतं ॥ इदाणिं अण्णत्तं अरूवित्तं निच्चत्तं च तिण्णिवि समयं इमाहिं दारगाहाहि भणंति-तंजहा 'कारणविभाग' ( २२७-१२८ ) गाहा, 'निरामय' गाहा, 'सव्वण्णुवदित्ता' गाहा (२२९-२२२)। तत्थ पढमं कारणविभागअभावोत्ति दारं, निच्चो जीवो, कह ?, जम्हा तस्स कारणविभागस्स अभावो, जहा आगासस्स, वइधम्मो दिछतो पडो, जहा पडस्स कारणं तंतवो, ते य तंतवो जइ कोइ एगमेगं तंतुं गहाय उक्केल्लेज्जा अओ पडो अचिरेण कालेण विणासमावज्जेज्जा,एवं जीवस्स जति तंतुसरिसाणि कारणाणि | होज्जा तो जहा पडो अणिच्चो तहा जीवोवि अणिच्चो होज्जा, ण य तस्स कारणविभागो अत्थि, तम्हा निच्चो जीबो, जम्हा य निच्चो तओ अरूवी सरीराओ अण्णो जाणियव्यो, नित्यः आत्मा कारणविभागाभावादाकाशवत् । इदाणिं विणासकारणाभावोत्ति दारं, कहं ?, जम्हा तस्स विणासकारणस्स अभावो जहा आगासस्स, इहं दिलुतो जहा पडस्स अग्गिमादीणि विणा-18 सकारणाणि भवति, सो य अणिच्चो, ण पुण तह जीवस्स विणासकारणाणि अत्थि, तम्हा विणासकारणअभावा निच्चो जीवो, जम्हा य निच्चो तओ अरूवी सरीराओ अण्णो, नित्य आत्मा विनाशकारणाभावादाकाशवत्, विणासकारणाभावोत्ति गतं, C-6564595-AAAAAA ॥१२४॥ UCA
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy