SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक अस्तित्वद्वारं चूणौँ षड्जीव. ॥१२३॥ विज्जइ. ण पुण तहा जीवसहो। जोगोवयोगइच्छावितकादिलक्खणं जीवदव्वं मोत्तूण अण्णमि कम्हि य न पसिद्धन्ति, सुण्णवादी आह-जति जीवसद्दाओ जीवस्स अत्थितं साहेसि, अहमवि सुण्णसद्देण सुण्णवाय साहयामि, कहं ?, सुन्नसहो य लोगे पसिद्धत्तिकाऊणं, तम्हा अत्थि सुनयंति, आयरिओ भणइ-विज्जमाणेण दव्वेण अण्णत्थगएण सुण्णंति भण्णइ, विज्जमाणस्स दच्वस्स णासा गट्ठति भण्णति, किंच-इमेण अहिगारेण णज्जइ जहा अस्थि जीवोत्ति, 'मिच्छाभावे उ सव्वत्था' गाहा (भा० २८-१२६) जओ नस्थि जीवो तम्हा दाणधम्मब्भयसच्चभचेरवासादीणं नत्थि फलं, नविय सुकंडदुक्कडाणं कारओ वेदओ वा कोइत्ति, किंच 'इयो य जीवो अत्थि'त्ति, कहं ?,'लोगसत्थाणि'गाहा लोइगा वेइगा चेव'(भा.३०-१२७)तत्र लौकिकास्तावदेवं ब्रुवते-'अच्छेज्जोयमभेज्जोऽयमविकार्योऽयमुच्यते । नित्यस्सततग स्थाणुरचलोऽयं सनातनः॥१॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥२॥" वैदिका अप्याहुःशृगालो वै एष जायते यस्सपुरीषो दह्यते, अथ सपुरीपो ६ | न दह्यते लोकस्य प्रजाः प्रादुर्भवन्ति' समयेऽपि बुद्धेनोक्तं 'अहमासीद्भिक्षवो हस्ती,षड्दंतः शङ्खसन्निभः। शुकः पञ्जरवासी चू, | शकुनो जीवजीवकः ॥१॥ इत्येवमादीति, कापिला अप्याहुः-'आत्माऽकर्ता भोक्ता निर्गुणे' त्यादि, कणादा अपि अस्तित्वं सर्व| गतत्वमित्यादि संप्रतिपन्नाः, तस्माल्लोकवेदसमयसंप्रतिपत्तैमन्यामहेऽस्त्यात्मा इति, सांसो आह-सो जीवो पच्चक्खओ अणुवलब्भमाणो कहं जाणियब्वो जहा अत्थित्तिः, आयरिओ भणइ- 'फरिसेण' गाहा (भा. ३३-२२७ ) जहा वाऊ पच्चक्खयो- मंसच- क्खुणा अणुवलब्ममाणोवि फरिसेण णज्जइ, एवं जीवोवि णाणदंसणाईहिं अकायगुणेहिं कायओ भिन्नो साहिज्जइ जह अस्थि, भणियं च- "उवयोगजोगइच्छाविवक्खणाणवलचेष्ठियगुणेहिं । अणुमाणा णायन्वो पच्चक्खमदीसमाणोवि ॥१॥" सीसो भणइ RECSNACOCOCOCCA ॥१२॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy