________________
अध्ययनोपोद्घातः
चूणो.
★छज्जीवणियाणाम जाव पन्नत्ती, तं०- पुढवीकाइया आउक्काइया तेउकाइया वाउकाइया वणस्सइकाइया तसश्रीदशवैकालिक
काइया, 'प्रथु प्रत्याख्याने' धातुः, अस्य धातो: 'प्रथेः पिवन संप्रसारणं चे (उपादि २ पादः) तिषिवन्प्रत्ययो भवति संप्रसारणं च,
अनुबन्धलोपः परगमनं पृथिवः स्त्र्यधिकारे 'पिद्गोरादिभ्यश्चेति (पा. ४-१-४१) ङीप्रत्ययः पृथिवी, 'चिञ् चयने' धातुः अस्य ४ अ०
IMI निवासचितिशरीरोपसमाधानेष्वादेश्च क' इति (पा. ३-३-४१) घम् प्रत्ययः आदेश्च ककारः अनुबन्धलोप: परगमन कायः
हाथिवीकायः, मध्ये शेषलक्षणा षष्ठी उम्, 'अण नद्याः' (पा. ७-३-११२) अडागमः'इको यणचि' (पा. ६-१-७७) इति यणा॥१३॥ देशः, कायशब्दस्य प्रथमासोर्विसनीयः, पृथिव्याः कायः षष्ठी' (पा. २-२-८) सुबन्तेनोत्तरपदेन सह समस्यते तत्पुरुषश्च
समासो भवति 'धातुप्रतिपदिकयो'रिति (पा. २-४-७१) सुब्लुक एकपदमेकस्वरविभक्तित्वं च, पृथिवी कायः- निवासोऽस्य 'तस्य निवासे ति (पा. ४-२-६९) अणि प्राप्ते ठक् प्रत्ययः तस्य इकादेशः 'यस्येति चेति (पा. ६-४-१४८) अकारलोपः, पृथिवी. काइकाः, 'आप्ल प्राप्तौ' धातुः, अस्य धातोः 'आप्नोतेईस्वश्चति ( उपादि २-५८) विप प्रत्ययः इस्वश्च भवति, अनुबन्धलोपः परगमनं अप्कायः, मध्ये प्रथमाबहुवचनं जस, कायशब्दस्य, पुनरपि कायशब्दः, अकायः कायो येषां 'अनेकमन्यपदार्थ' इति
(पा. २.२-२४) बहुब्रीहिसमासः, 'सुपो धातुप्रातिपदिकयो रिति (पा. २-४-७१) सुब्लुक् एकस्य कायशब्दस्य लोपः परगमनं * एकपदमेकस्वरविभक्तित्वं च अप्कायः, अपकायः निवासोऽस्य 'तस्य निवासे'ति (पा. ४-२-६९) अणि प्राप्ते ठक् प्रत्ययः तस्य
इकादेशः 'यस्येति चेति (पा. ६-४-१४८) अकारलोपः अप्कायिकाः, आउक्काओ सरीरं जेसिं जीवाणं ते जीवा आउक्काइया, डा'तिज निशामने' धातुः, अस्य धातोः असुन् प्रत्ययः अनुबन्धलोपः, गुणः परगमनं तेजस्कायः, मध्ये पष्ठी जस् कायशब्दात्सुः,
SHASHASAWAL
CHO -CockSOCIRST
॥१३३॥