________________
आनप्राणा
दीनि
द्वाराणि
श्रीदश- | हाइपरियाया लक्खणं भवंति, किं कारणं , जम्हा अचेयणाणं घडपडगादीणं कोहाणो कसाया ग भवंति, जीयस्सेव भवंति, वैकालिक तम्हा सिद्ध कसायलक्खणं जीवस्स, कसायओत्ति वा भावोत्ति वा परियातिवाएगढ़ा, नासदात्मा पर्यायात्पर्यायान्तरगमनसद्भा
चूणौँ । वात् सुवर्णद्रव्यवत् , कसायेत्ति दारं गतं ॥ इदाणिं जीवस्स लेसालस्वर्ण भण्णइ, लेसा नाम परिणामधिसेसो भण्णाइ, ४ षड्जीव. जहां धासमे जीवद्याए अण्णो अत्ताणं जिंदतो पाएति,अण्णो हरिसं वच्चमाणो घाएइ,एरिसा परिणामविसेसा जीवस्सेव भवंति, नो
अजीवस्स, नासदात्माऽन्यस्मादन्येन परिणामेन सद्भावात् क्षीरद्रव्यवत् , लेस्सत्ति दारं गतं । इदाणिं आणपाणू दोवि | समयं भण्णंति, तत्थ आणू उस्सासो भण्णइ, पाणू णीसासो, एते जम्हा जीवस्स दीसंति, अजीवस्स न, तम्हा ते जीवलक्खणं, आपणापाणुत्ति दारं गतं । इदाणिं इंदियलक्खणं जीवस्स भण्णइ, इंदियाणि जीवस्स भवंति, नो अजीवस्स, तम्हा ताणि जीवस्स
लक्खणं भवंति, सीसो आह--ननु आयाणग्गहणेणं एसेव अत्थो भणिओ, आयरिओ भणइ-जहा वासीए जा संठाणागिई स
निव्वत्ती भण्णइ, जहा वा रुक्खाइछेदणसमत्था सा उवकरणं भण्णइ, एवं तत्थ सदाइविसयग्गहणसमस्थाणि कलंबुगपुष्फPठाणमादीणि उवकरणाणि गहियाणि, इह पुण कण्णचक्खुफासजीहाघाणिदियाण निव्वत्तणा भणिया, पराण्येतानींद्रियाणि
| करणत्वात्संदंशकादिवत्, इंदियत्ति दारं गतं ॥ इदाणिं कम्मबन्धो कम्मोदयो कम्मनिज्जरा य तिण्णिवि समयं चेव जीवहै लक्खणाणि भण्णंति, जहा आहारो आहारिओ सरीरेण सह संबंधं गच्छइ, पुणो य तेण पगारेणं बलादिणा उदिज्जंति, कालां- |तरेण य णिज्जिण्णो भवइ,एवं जीवोवि विसयकसाय(जुत्त)त्तणेण कम्मं बंधइ कमस्स उदओ भवइ, जं पुण वेदितं भवइ सा निज्जरणा, विज्जमानभोक्तृकामदं शरीरं कर्मग्रहणवेदनानिर्जरणस्वभावादाहारवत् , बंधोदयनिर्जरेति दारं गतं, पढमाए गाहाए अस्थो
॥१२१॥