SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 7-% AA जीवस्यप्ररूपणादीन श्रीदश- भण्णइ-'दुविधा य होति जीवा' गाहा, सुहुमा बादरा य, तत्थ सुहुमा सव्वलोगे परियावण्णा णायव्या, बायरा पुण दुविहा वैकालिका पज्जत्तगा अपज्जत्तगाय,परूवणेति दारं गतं॥इयाणिं लक्खणेत्ति दारं,लक्खणं नाम जेण जीवो पच्चक्खमणुवलब्भमाणोवि चूर्णी णज्जइ जहा अस्थित्ति तं लक्खणं भण्णइ,तं च लक्खणं इमाहिं दोहिं गाहाहिमणुगंतव्वं, तंजहा 'आदाणे परिभोगे' गाथा ४ षड्जीव. | ( २२५-१२३ ) 'चित्तं चेयण सन्ना' गाहा ( २२६-१२३ ) तत्थ पढम आयाणेत्ति दार, जहा अग्गिणो दहणादीणि लक्ख-18 ॥१२०॥ णाणि एवं जीवस्सवि आदाणं, आदाणं णाम गहणं, जहा संडासएण आदाणेण लोहकारो आदेयं लोहपिंडं गेण्हइ, एवं जीवो संडासस्थाणिएहिं सोइंदियाइएहिं पंचहिं इंदिएहिं लोहपिंडत्थाणीया सद्दरूवरसगंधफासे गेण्हइ, नासदात्मा आदानेनादेयग्रहणसामर्थ्ययुक्तत्वाद् अयस्कारादिवत, आदानेत्ति दारं गतं ॥ इदाणिं परिभोगेत्ति दारं, परिमोगेण नज्जइ जहा अस्थि जीवो, कहं ?, जम्हा सदाइणो पंच विसया जीवो परिभुजअइ णो अजीवो, एत्थ दिट्ठतो ओदणवड्डियजं, जहा ओदणवड्डियाओ भोत्ता अण्णो अत्यंतरभूओ, एवं सरीराओ अत्यंतरभृतेन अण्णेण भोत्तारेण भवियचं, सो य जीवो सद्दादीणं उवभुंजओत्ति, विज्जमानभोक्तृकमिदं सरीरं भोग्यत्वात् ओदनबड्डीतकवत्, परिभोगेत्ति दारं ॥ इदाणिं जोगेत्ति दारं, सो तिविधो-मणजोगा वयजोगो कायजोगो, सो तस्स तिविहस्सवि जोगस्स जीवो णायगोत्ति, अन्यप्रयोक्तृका मनोवाकाययोगाः करणत्वात्परश्वादिवत् , जोगेत्ति दारं गतं ॥ इदाणिं उवयोगेत्ति दारं, सोय जीवोत्ति दारं, नाणंति दारं, नाणंति वा उवयोगेति वा एगट्ठा, सुहदु& क्खोवयोगं निच्चकालमेवोवउत्तो, उवयोगो लक्षणं जीवस्येति, नासदात्मा स्वलक्षणापरित्यागादग्निवत्, उवयागोत्ति दारं गतं ।। तिहा इयाणिं कसायलक्खणं जीवस्स भण्णइ, जहा सुवण्णदव्वस्स कडगकुंडलाईणि लक्खणाणि भवंति तहा जीवस्स को KAMASALA ॥१२०॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy