SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ४ षड्जीव. ॥ ११९ ॥ इयाणिं जीवपदमा भधीयते तस्स इमाओ दो दारगाहा- 'जीवस्स उणिक्खेवो' गाहा ( २२२-१२१ ) 'गति उद्धगतित्ते या गाहा ( २२३-१२१ ) तत्थ पढमं दारं जीवस्स निक्खेवो, सो य इमो— 'णामं ठवणा' अद्धगाहा ( २२४ - १२१ ) णामंठवणाओ गयाओ, तत्थ दव्वजीवो जस्स अजीवदव्वस्स जीवदव्वत्तणेणं परिणामो भविस्सर, ण ताव भवति, एस पुण भावो चैत्र णत्थि, अहवा जे जीवदव्वस्स पज्जया ते ताओ जीवाओ बुद्धीए पिहोकाऊण एगं केवलं जीवदव्त्रं जीवपज्जवेहिं विहीणं भविस्सर, दव्वजीवो गओ ॥ इयाणिं भावजीवो, जीवदव्वं पज्जवसहियं भावजीवो भवति, अहवा भावजीवो तिविहो भवई, 'ओहभवग्गहणंमि' गाहा पच्छद्धं तत्थ ओहजीवो णाम 'संते आउयकम्मे गाहा ( भा. ७-१२१ ) 'संते आउयकम्मे' नाम आउयकम्मे दब्वे विज्जमाणे जाव ते आउयकम्मपोग्गला सव्वा अपरिखीणा ताव चाउरंते संसारे धरह, न मरइत्तिवृत्तं भवइ, तस्सव य आउगस्स कम्मस्स जया उदओ भवइ तथा ओहजीवत्तणं भण्णइ, जया ण तं आउयकम्मं निरवसेसं खीणं भवं तदा सिद्धो भवइ, जया य सिद्धत्तणं पत्तो तदा सव्वनयाणं हि ओहजीवियं पडुच्च उ मओ भण्णइ, एतेण कारणेणं सव्वजीवा आउगसन्भावताए जीवंति, एवं ओहओ जीवंति । इयाणि भवजीवियंति, भवजवियंति एगाए गाहाए भण्णइ- 'जेण य घरइ भवगओ' गाहा (भा. ८-१२२) जस्स उदएण जीवो नरगतिरियमणुयदेवभवेसु धरह, जीवइत्ति वृत्तं भवइ, जस्स उदरण भवाओ भवं गच्छइ एयं भवजीवियं भण्णइ ॥ इयाणिं तन्भ वजीवियं तं दुविहं तिरियाणं मणुयाणं च भवइ, अह जेण तिरिया मणुया सङ्काणाओ उच्चट्टा समाणा पुणो तत्थेव उववज्जंति जाब य ते नत्थेव पुणरवि उववज्जंति ताव तब्भवजीवियं भण्णइ, तब्भवजीवियं गतं, निक्खेवो यत्ति दारं गतं । इयाणिं परूवणा जीवपदनिक्षेपाः ॥ ११९॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy