________________
षट्पदस्यनिक्षेपा:
%AHLOROPE
श्रीदश- KI॥२॥ इति दशवैकालिका क्षुल्लकाचाराध्ययनचूर्णी परिसमाप्ता॥ वैकालिक द इयाणि सो आयारो जीवाजीवेहिं अपरिष्णाएहिं न सक्को काउंति एतेण अभिसंबंधेण चउत्थं अज्झयणं आढप्पइ, तत्थ इमे
चूणा अहिगारा भाणितब्वा, तं०-'जीवाजीवाभिगमे' गाहा (२२०-१२०) तत्थ पढमो जीवाभिगमो भाणितव्यो, ततो अजीवाभि४ षड्जीच.
४ गमो तओ चरित्तधम्मो तओ जयणा तओ उवएसो तओ धम्मफलं, एतस्स अज्झयणस्स चत्तारि अणुयोगदारा भाणियव्वा जहा ॥११८॥
आवस्सगचुण्णीए, इह नामनिप्फण्णो भणिज्जइ 'छज्जीवनिकाए' गाहा (२१९-१२०) सो य इमो नामनिष्फण्णो निक्खेवो छज्जीवणिया, षट् पदं, 'जीव प्राणधारणे' धातुः, अस्य अच् प्रत्ययः जीवः, चिञ्-चयने धातुः अस्य निपूर्वस्य 'निवासचितिशरीरोपसमाधानेष्वादेश्च कः' (पा. ३-३-४१) घञ्प्रत्ययः आदेशश्च ककारः निकायः, तत्थ पढम एक्को निक्खिवियव्वो, एक्कगस्स अभावे छण्हं अभावो, तम्हा एक्कगं ताव - निक्खिविस्सामि, तत्थ एक्कगो सत्तविहो, तंजहा- 'नाम ठवणादविए गाहा ( २२०-१२०)
अत्थो जहा दुमपुफियाए तहा इहवि, इहं पुण संगहेक्कएण अहिगारो, तत्थ दुग तिग चत्तारि पंच एते मोत्तूण छक्कगं भणामि, दकिं कारण, छसु परूविएसु दुगादीणि परूवियाणि चेव भविस्संतित्तिकाऊंण, तम्हा छक्कस्स छविहो निक्खेवो, तं०- नाम
| ठवणा' गाहा ( २२१-१२०) नामछक्कं ठवणाछक्कं दव्वछक्कं खेत्तछक्कं कालछक्कं भावछक्कं, णामठवणाओ गताओ, दव्व18/छक्कं तिविहं, तं०-सचित्तं अचित्तं मीसयं च, तत्थ सचित्तं जहा छ मणूसा, अचित्तं छ काहावणा,मीसयं ते चेव छ मणूसा अलंIC कियविभृसिया, खेत्तछक्कं छ आमासपएसा, कालछक्कयं छ समया छ वा रियओ, भावछक्कयं उदइयउवसमियखइयखओसमिय
पारिणामियसण्णिवाइया भावा छ, इह पुण सचित्तदव्वछक्कएण अहिगारो, षडिति पदं गतं ।।
%
%
॥११८॥