________________
संयतत्वफलं
चूौं ।
दन्ता' (२९-१९८) परीसहा बावीसं 'सह मर्षण' धातुः,अस्य परिपूर्वस्य अच्प्रत्ययः, परीषहा,ते परीपहा रिपवो भण्णंति, ते जेहिं । श्रीदशवैकालिक
४ा दमिता ते परीसहरिवुदन्ता, धुयमोहा नाम जितमोहत्तिवुत्तं भवइ, जितिदिया णाम जिताणि इंदियाणि-सोत्ताइणि जेहिं ते जिई-10
दिया, सव्वदुक्खप्पहीणट्ठा नाम सव्वेसिं सारीरमाणसाणं दुक्खाणं पहाणाय, खमणनिमित्तंति वुत्तं भवइ, परक्कमति विविहेहि | जीपगारहिं परक्कम्मंतित्ति वुत्तं भवइ । इदाणिं एवं तेसिं जतंताण जं फलं तं भन्नइ-दुक्कराई करेत्ताणं' सिलोगो, (२०-११८)
Bा 'डुकृञ् करणे' धातुः दुपूर्वस्य अस्य 'ईषत्सुदुप्पु कृच्छ्राकृच्छ्रार्थेषु खल् (पा. ३-३-१२६ ) प्रत्ययः दुक्कराणि, त एवं परक्कम्म ॥११७॥ दक्कराणि आतापनाअकंडूयनाक्रोशतर्जनाताडनाधिसहनार्दानि, दूसहाई सहिउं केइ सोहंमाईहिं वेमाणिएहिं उप्पज्जति, केइ पुण
तेण भवग्गहणेण सिमंति, णीरया नाम अट्ठकम्मपगडीविमुक्का भण्णंति, तत्थ जे तेणेव भवग्गहणेण न सिझंति ते वेमाणिएसु उववज्जंति, तत्तोवि य चइऊणं धम्मचरणकाले पुवकयसावसेसेणं सुकुलेसु पच्चाययंति, तओ पुणोवि जिणपण्णत्तं धम्म पडि| वज्जिऊण जहण्णेण एगेण भवग्गहणणं उक्कोसेणं सत्तहिं भवग्गहणेहिं-खवेत्ता पुव्वकम्माई, संजमेण तवेण य । सिद्धिमग्ग
मणुप्पत्ता, ताइणो परिनिव्वुडेत्ति (३१-११८) जाणि तेसिं तत्थ सावसेसाणि कम्माणि ताणि संजमतवेहिं खविऊणं सिद्धि४ मग्गमणुपत्ता नाम जहा ते तवनियमेहि कम्मखवणट्ठमन्भुज्जुत्ता अओ ते सिद्धिमग्गमणुपत्ता भण्णंति, तायंतीति तायिणो,
परिनिव्वुड़ा नाम जाइजरामरणरोगादीहिं सवप्पगारेणवि विष्पमुक्कत्ति वुत्तं भवइ, बेमिनाम नाहमात्मीयेनाभिप्रायेण, किं तर्हि?, तीर्थकरोपदेशाद् ब्रवीमि ॥ इयाणि नया व्याख्यायंते 'णामि गिहियव्वे अगेण्हिअव्बंमि चेव अत्थंमि । जइतव्वमेव इति जो उवएसो सो नयो नाम ॥ १॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू
*
॥११७॥