________________
गणि गहियाणि,ताणि दुविहपरिणाए पारस
वैकालिक
जाणणापरिण्णा भवति, जहा
पू
जाणणापरिणा, पच्च
श्रीदश
| दाराणि गहियाणि,ताणि दुविहपरिणाए परिण्णाताणि,जाणणापरिणाए पच्चक्खाणपरिणाए य ते पंचासवा परिणाया भवंति, सियतस्वरूपं
का तत्थ जाणणापरिण्णा णाम जो जं किंचि अत्थं जाणइ सा तस्स जाणणापरिण्णा भवति, जहा पडं जाणतस्स पडपरिण्णा भवति, चूणौँ
|घडं जाणतस्स घडपरिण्णा भवति, लोगेवि दि8- अहं भवंतं परिजाणामि, ण ताव भवं परिजाणसि, एसा जाणणापरिणा, पच्च
खाणपरिण्णा नाम पावं कम्म जाणिऊण तस्स पावस्स अकरणं सा पच्चक्खाणपरिण्णा भवति, किंच-तेण चक्केण पावं ॥११६॥ कम्मं अप्पा य परिणाओ भवइ जो पावं नाऊण न करेइ, जो पुण जाणित्तावि पावं आयरइ तेण निच्छयवत्तन्वयाए पावं न
परिण्णायं भवइ, कह १, सो बालो इव अआणओ ददृन्वो, जहा बालो अहिय अयाणमाणो अहिए पवत्तमाणो एगतेणेव अया४ाणओ भवइ तहा सोवि पावं जाणिऊण ताओ पावाओ न णियत्तइ तंमि पावे अभिरमइ, तिगुत्तो नाम 'गुपू रक्षणे' धातुः निष्ठा& प्रत्ययः गुप्तं, तिविहेण मणवयणकायजोगे सम्म निग्गहपरमा, छसु संजया णाम छसु पुढविक्कायाइसु सोहणेणं पगारण जता DIसंजता, पंचणिग्गहणा णाम पंचण्डं इंदियाणं निग्गहणता. धीरा णाम धीरत्ति वा सूरेत्ति वा एगट्ठा, निग्गंथा उज्जु-सजमा भण्णइ दि तमेव एगं पासंतीति तेण उज्जुदंसिणो, अहवा उज्जुत्ति समं भण्णइ, सममप्पाणं परं च पासंतित्ति उज्जुदसिणी, ते एवगुणजुत्ता
काले इमं तवविसेसं कुवंति, तं. 'आयावयंति गिम्हेसु' सिलोगो, (२८-१९८) गिम्हेसु उड्डबाहुउक्कुडुगासणाईहिं आया-1 5 वेंति, जीव न आयाति ते अण्णं तवविसेस कुव्वति, हेमंते पुण अपंगुला पडिमं ठायंति, जेवि सिसिरे णावगुंडिता पडिमं ठायति | तेवि विधीए पाउणंति, वासासु पडिसंल्लीणा नाम आश्रयस्थिता इत्यर्थः, तवविसेससु उज्जमंती, नो गामनगराइसु विहरति, 16 संजतगहणेण साधुत्ति वुत्तं भवति, सुसमाहिया नाम नाणे दसणे चरित्ते व सुट्ट आहिया सुसमाहिया । किंच-'परीसहरिवु