SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अनाचीनि श्रीदश अनिव्वुडाणि ण कप्पंति,उच्छुखंडमवि दोसु पोरेसु वट्टमाणेसु अनिव्वुड भवइ,निव्वुडं पुण जीवविप्पजढं भण्णइ, जहा निव्वातो | वैकालिक जीवो, पसंतोत्तिवृत्तं भवइ३५, कंदा३६ मुलावि३७ जे अपरिणया ते ण कप्पंति, फला तत्रुसाइणो३८ वीजा गोधूमतिलादिणो,३९ चूर्णी एयमवि तेसिं परिभोत्तुं अणाइण्णं । किंच 'सोवच्चले सिंघवेलोणे' सिलोगो (२४-११६) सोवच्चलं नाम सेंधवलोणपन्वयस्स ३ अध्ययने । अंतरंतरेसु लोणखाणीओ भवति४०, सेंधवं नाम सिंधवलोणपव्वए तत्थ सिंधवलोणं भवइ४१, रुमालोणं रुमाविसए भवइ४२, समु हलोणं समुद्दपाणीयं तं खड्डीए निग्गंतूण रिणभूमीए आरिज्जमाण लोणं भवइ४३, पंसुखारो ऊसो भण्णइ४४, कालालोणं नाम तस्सव ॥११५॥ सेंधवपव्ययस्स अंतरंतरेसु काला लोणखाणीओ भवति, आमगं भवति असत्थपरिणयं एतमवि तेसिमणाइण्णं४५। किंच-'धूवणत्ति वमणे य' सिलोगो (२५.११६) तत्थ धूवणेत्ति नाम आरोग्यपण्डिकम्मं करेइ धूमंपि, इमाए सोगाइणो न भविसति, अहवा अन्नं वत्थाणि वा धूवेई४६, बमणं लोगपसिद्धं चव४७, वत्थीकम्मं नाम वत्थी दइओ भण्णइ, तेण दइएण घयाईणि धिट्ठाण दिज्जंति४८, विरेयणं लोगपसिद्धं चेव४०, एयाणि आरोग्गपरिकम्मनिमित्तं वा ण कप्पइ, अंजणे दन्तवणे य गायभंगविभूसणाणि लोगपसिद्धाणि चेव,५०-५२ तेसिमेयमणाइण्णं 'तेसिमेयमणाइणं निग्गंथाण महेसिणं' २६-११६) तेसिमेयमणाइण्णामति जं हेट्ठा उद्देसियाओ आरम्भ जाव गायम्भंगविभृसणेति अणाइण्णमेतं निग्गंथाण महेसिणं , ' संजमं अणुपालंता लहुभूयविहारिणो'। संजमो पुव्वभणिओ, अणुपालयंति णाम तं संजमं रक्खयंति, भृता णाम तुल्ला, लहुभृता लहु वाऊ तेण तुल्लो विहारो जेसिं ते लहुभूतीवहारिणो, वाउरिव अप्पडिबद्धा विहरंति ॥ 'पंचासवपरिणाया' सिलोगो (२७-११८) 'श्रु गतौ' धातुः श्रवतीति अच्प्रत्ययः आश्रवः, 'पंच'त्ति संखा,आसवगहणेण हिंसाईणि पंच कम्मरसासव KASARAHAKARS ॥११५॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy