________________
श्रीदश| आसन्नं परिवज्जए' सेज्जातरपिंडं च, एतेण चेव सिद्धेज पुणो आसन्नग्गहणं करेइ तं जाणिवि तस्स गिहाणि सत्त अणंतरासण्णा
अनाचीवैकालिक
र्णानि णि ताणिवि सेज्जातरतुल्लाणि दट्ठबाणि, तेहिंतोवि परओ अन्नाणि सत्त वज्जयव्वाणि 'गिहतरनिसेज्जा य' त्ति गिहं चेव गिहचूर्णौ .
तरं तंमि गिहे निसज्जा न कप्पइ, निसेज्जा णाम जमि निसत्थो अच्छइ, अहवा दोण्हं अंतरे, एत्थ गोचरग्गगतस्स णिसज्जाण ३ अध्ययने
कप्पइ, चकारग्गहणेण निवेसणवाडगादि सूइया, गोयरग्गगतेण न णिसियव्यंति २७, गातं णाम सरीरं भण्णइ, तस्स उव्वदृणं ण ॥११४॥
| कप्पड़, एतमवि तेसिमणाइण्ण २८ । किं च
गिहिणो वेयावडियं' सिलोगो (२२-११६) तत्थ गिहिवेयावडियं जं गिहीण अण्णपाणादीहिं विसूरंताण विसंविभागकरणं, एयं वेयावडियं भण्णइ २९, आजीववित्तिता नाम पंचविधा भवइ, तं० 'जाती कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा' एताए गाहाए वक्खाणं जहा पिंडनिज्जुत्तीए ३०, 'तत्तानिव्वुडभोइ [य] त्तं तत्तं पाणीयं तं पुणो सीतलीभूतमनिव्वुडं भण्णइ, तं च न गिण्हे, रतिं पज्जुसियं सचित्तीभवइ, हेमंतवासासु पुब्वण्हे कयं अवरण्हे सचित्तीभवति, एवं सचित्तं जो | भुजइ सो तत्तानिव्वुडभोई भवइ, अहवा तत्तमवि जाहे तिण्णि वाराणि न उव्वतं भवह ताहेतं अनिखुर्ड, सचित्तात वुत्ता भवइ, जो अपरिणयंपि भुंजइ सो तत्ताणिबुडभोइत्ति ३१, 'आउरस्सरणाणि य' आउरीभृतस्स पुव्वभुत्ताणुसरणं, अहवा सत्तुर्हि
अभिभृतस्स सरणं देइ, सरणंणाम उवस्सए ठाणंति वुत्तं भवइ, तत्थ उवस्सए ठाणं देंतस्स अहिकरणदोसो भवति सो वा तस्स जासत्तु पओसमावज्जेज्जा, अहवा आउरसरणाणित्ति आरोग्यसालाओ भण्णंति. तत्थ न कप्पड गिलाणस्स पविसिउं, एतमवि तसिटा ॥११४॥ |-अणाइण्णं३२। 'मूलए सिंगबेरे य उच्छुखंडे अनिव्वुडे' सिलोगो(२३-११६)मूलओ लोगपसिद्धो३३सिंगबेरं अल्लगं३४, एताणि