SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अनाची. नि चूणों भी-II भिसित्तरणो गहणं, 'पिडि संघाते' धातुः 'इदितो नुम्' प्रत्ययः, अनुबन्धलोपः पिंडः राजपिंड:, सोय किमिच्छतो जति भवति, वैकालिक किमिच्छिओ नाम राया किर पिंडं देंतो गेण्हंतस्स इच्छियं दलेइ, अतो सोरायपिंडो गेहिपडिसेहणत्थं एसणारक्खणत्थं च न कप्पड़, | संवाहणा नाम चउबिहा भवति, तंजहा--अट्टिमुहा मंसमुहा तयासुहा रोमसहा, एवं संवाहणं सयं न करेइ परेणं न कारवइ कर ३ अध्ययन तंपि अन्नं न समणुजाणामि इ) दंतपहोयणं णाम दंताण कट्ठोदगादीहिं पक्खालणं, संपुच्छणा णाम अप्पणो अंगावयवाणि आपुच्छ |माणो परं पुच्छइ, पलोयणा नाम ( अद्दागे रूवनिरिक्खणं 'अट्ठावयं' गाहा (२०-११६) अट्ठावयं ) जूयं भण्णइ, १८ नालियाए ॥११३॥ । |पासाओ छोट्टण पाणिज्जति, मा किर सिक्खागुणेण इच्छंतिए कोई पाडेहिति१९, छत्तं नाम वासायवनिवारणं तं अकारणे धरिउ न कप्पइ, कारणेण पुण कप्पति२०,तिगिच्छा णाम रोगपडिकम्मं करेइ२१,उवाहणाओ लोगसिद्धाओ चेव,सीसो आह–पाहणागहणेण । चेव नज्जइ-जातो पाहणाओ ताओ पाएसु भवंति, ण पुण ताओ गलए आविधिज्जति,ता किमत्थं पायग्गहणंति,आयरिओ भणइ. पायग्गहणेण अकल्लसरीरस्स गहणं कयं भवइ, दुबलपाओ चक्खुदुबलो वा उवाहणाओ आविधज्जा ण दोसो भवइत्ति, किंचपादग्गहणणं एतं दंसेति-परिग्गहिया उवाहणाओ असमत्थेण पओयणे उप्पण्णे पाएसु कायब्वा, ण उण सेसकालं २२, जोई अग्गी भण्णइ, तस्स आग्गिणो जं समारम्भणं, एतमवि तेसिमणाइण्णं २३ । किंच 'सिज्जातरपिंडं च 'सिलोगो (२१-११६ ) 'शीङ् स्वमे' धातुः, क्यप्प्रत्ययान्तस्य शय्या, आश्रयोऽभिधीयते, तेण उ8 तस्स य दाणेण साहणं संसार तरतीति सेज्जातरो तस्स पिंडो, भिक्खत्ति वृत्तं भवइ२४, आसंदिग्गहणेणं आसंदगस्स गहणं कयं, | सो य लोगे पसिद्धो२५,पलियको पल्लंको भण्णइ, सोवि लोगे पसिद्धो चेव२६, अहवा एतं सुत्तं एवं पढिज्जइ 'सिज्जातरपिंडंच 0000 ॥११३॥ &
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy