SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अनाची. णोनि चूर्णी श्रीदश- | तुम्भेहिं मम दिणे दिणे अणुग्गहो कायब्बो तदा तस्स अब्भुवगच्छंतस्स नियाग भवति, ण तु जत्थ अहाभावेण दिणे दिणे वैकालिक भिक्खा लब्भइ,'णी प्रापणे' धातुः, निष्ठाप्रत्ययान्तस्य नीतं, अभिहडं णाम अभिमुखमानीतं. कहं , सग्गामपरग्गामनिसीहा भिहडं च नोनिसीहं च, अभिहडं जहा उवस्सए एव ठियस्स गिहतराओ आणीयं एवमादी, एत्थ सीसो आह-अभिहडाणि यत्ति ३ अध्ययने र एत्थ बहुवयणअभिधाणं विरुद्धं चेव, आह च-अभिहडाणित्ति बहुवयणेण अभिहडभेदा दरिसिता भवंति, कह?, 'सग्गामपरग्गामे ॥११२॥ निसीहाभिहडं च णोनिसीहं च । निसीहाभिहडं थेप्पं जोणिसीहं तु वोच्छामि ॥ १ ॥ एयाए गाहाए वक्खाणं जहा पिंड णिज्जुत्तीए,चकारेण अण्णाणिवि एवमाइयाणि सूइयाणि भवंति, रायभत्ते सिणाणे य'तत्थ रायभत्तं चउब्धिहं, तं०-दिया गेण्हित्ता बितियदिवसे भुजति१ दिया घेत्तु राई मुंजइर राई घेत्तुं दिया मुंजइ३ राई घेत्तु राई भंजइ४, सिणाणं दुविहं भवति,तं०-देससिणाणं | सव्वसिणाणं च, तत्थ देससिणाणं लेवाडयं मोत्तूण सेस अच्छिपम्हपक्खालणमेत्तमवि देससिणाणं भवइ, सव्वसिणाणं जो ससीसतो व्हाइ, 'गंधमल्ले य वीयणे' तत्थ गंधग्गहणेण कोद्रपुडाइणो गंधा गहिया, मल्लग्गहणेण गंथिमवेढिमपूरिमसंघाइमं चउन्विहंपि मल्लं गहितं, वीयणं णाम घम्मत्तो अत्ताणं ओदणादि वा तालवेंटादीहिं वीयेति, एयं तेसिमणाइण्ण । किं च- 'सपिणही १० गिहिमत्ते११य,रायपिंडे १२किमिच्छए१३। संवाहणा१४दंतपहोवणा१५य,संपुच्छणा१देहपलोयणा१७य॥१५-११६) 'डुधा धारणे' धातुः अस्य सन्निपूर्वस्य 'उपसर्गे घोः किः (पा-३-३-९२)इति किः प्रत्ययः, 'आतो लोप इटि चेति (पा ६ ४-५४) आकारलोपः सनिधिः, तत्थ सन्निही णाम गुडघयादीणं संचयकरणं, गिहिमत्तं गिहिभायणंति, 'राज दीप्तो' धातुः अस्य 'कनिन् । युवृषितक्षिराजिधन्विद्युप्रतिदिवः' ( उणादि १ पादः) कनिन् प्रत्ययः अनुबन्धलोपः परगमनं राजन् , तत्थ रायग्गहणेण मुद्धा-IP॥११२ ।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy