________________
RECE
कथा
श्रीदश- हेण बाहिरब्भतरेण गंथेण मुक्काणं, निग्गंथाणंति बुत्तं भवइ, 'त्रै पालने' धातुः, 'आदेच उपदेशेऽशिति' (पा६-१.४५) आकारः, मिश्रा वैकालिकाअस्य तृच प्रत्ययः, शत्रोः परमात्मानं च त्रायंत इति त्रातारस्तेषांत्रातृणां, तारेंतित्ति तारिणो,ते य तारिणो तिविहा भवंति, तं०-10
चूर्णी 1४|| आततायारो परतायारो उभयतातारोत्ति, तत्थ आयतातारो पत्तेयबुद्धी, परतातारो तित्थकरा, कहं ?, ते कयकिच्चावि भगवंतो विकथाs. २ अध्ययना भवियाणं संसारसमुद्दपारकंखिणो धम्मोवएमेण तारयंति, चोदओ भणइ-अभव्यांवि पब्बइया संता नो किं तातिणो भवंति, कथास्वरूप ॥१११॥
आयरिओ भणइ -तेहिं अंधलगपदीवधारितुल्लेहिं ण एत्थ अधिकारो, उभयतातिणोथेरा भण्णंति, 'तेसिमेयमणाइण्णं' तेसि ल पुवनिद्दिट्ठाणं संजमेठिताणं बाहिभंतरगंथविमुक्काणं आयपरोभयतातीणं एयं नाम जं उवरि एयंमि अज्झयणे भण्णिहिति एयं
जेसिमणाइण्णं, अणाइण्णं णाम अकप्पणिज्जति वुत्तं भवइ, अणाइण्णग्गहणेण जमेतं अतीतकालग्गहणं करेइ तं आयपरोभयतातीणं 1 कीरइ, किं कारणं?, जइ ताव अम्ह पुवपुरिसेहिं अणातिण्णं तं कहमम्हे आयरिस्सामात्ति, निग्गंथग्गहणेण साहूण णिद्देसो कओ,
महान्मोक्षोऽभिधीयते, महत्पूर्वः 'इषु इच्छायां' धातुः, महांतं एपितुं शीलं येषां 'सुप्यजातौ णिनिस्ताच्छील्ये' (पा. ३२-२८) इति णिनि प्रत्ययः, उपपदसमासे अनुवन्धलोपः, उपधागुणः 'वृद्धिरेची' ति (पा. ५-१-८८) वृद्धिः, ते महषिणो, मग्गगंति वा एसणंति वा एगट्ठा, तेषां महैषिणां एतत्सर्वमनाचीर्ण यदित ऊर्धमनुक्रमिष्यामो, आह च
उद्देसियंरकीयगडं२,णियागं३अभिहडाणि४या रायभत्ते सिणाणेय,गंध७मल्ले८य वीयणे९॥(१८११६)उद्दिस्स है ॥११॥ कज्जइ तं उद्देसियं, साधुनिमित्तं आरंभोत्ति वुत्तं भवति, 'डुक्रीन द्रव्यविनिमये' धातुः अस्य तुम्प्रत्ययः अनुबंधलोपः गुणः केतुम् अन्यसत्कं यत्क्रेतुं दीयते की तकृतं, नियागं नाम निययत्ति वुत्तं भवति, तं तु यदा आयरेण आमंतिओ भवह, जहा भगवं!