SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूण ३ अध्ययने ॥११०॥ सीला नारी विनारी एवं कहालक्खणाओ विणट्ठत्ति विकहा भवइ, सा य इमा विकहा, तं०' इत्थिकहा ' गाहा (२०९.११४) भणितच्चा, विकहा गता ॥ जातो विक्खेवणादियातो चत्तारिवि कहाओ ताओ पुरिसंतरं पप्प अकहाओ य कहाओ भवंति कहं ?, जहा दुबालसंग गणिपिडगं मिच्छादिहिं पप्प सुतअन्नाणभावेण परिणमइ, सम्मदिहिं पप सुतनाणभावेण परिणमति, तहा कहाओवि पण्णवयं पच्च एव विविहाउ भवंति, एत्थ गाहा - 'एता चैव कहाओ' गाहा ( २१०-११४ ) भणितव्वा, तत्थ अकहा ताव एवं भवंति 'मिच्छन्तं वेदेतो जं अन्नाणी कहं परिकहेति' गाहा (२११-११४) कहा पुणेवं भवति 'तवसंजम' गाहा (२१२-११४) पढियव्वा, विकहा पुण एवं भवइ- 'जा संजमो (ओ) पमत्ती' गाहा (२१३-११४) भणियच्वा ॥ इदाणिं संजमगुणट्ठिएण केरिसा ण कहेयब्वा, केरिसा वा कद्देयव्यात्ति, तत्थ इमा न कहेयच्या 'संगाररसुत्तइया' गाहा ( २१४-११४ ) भाणितव्वा, इमा पुण कहेयब्वा 'समणेण कहेयव्वा' गांहा (२१५-११४) पढितव्या, 'अत्थमहंती' गाहा (२१६-११४) भणितव्वा, 'खेत्तं देसं काल' गाहा ( २१७-११४ ) कंख्या, कहा सम्मत्ता, समत्तो य णामणिष्फण्णो णिक्खेवो ॥ इयाणि सुत्ताणुगमे सुत्तमुच्चारयव्वं, अक्खलियं अमिलियं अविच्चामेलिये जहा अणुयोगदारे, तं चिमं सुतं संजमे सुट्टियप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, णिग्गंधाण महेसिणं (१७-११५) 'यम उपरमे' धातुः, अस्य धातुसंज्ञा, संपूर्वस्य अप्प्रत्ययः, अनुबंध लोपः परगमनं संयमः, तत्थ संयमो सत्तरसविहो हेट्ठा दुमपुष्फियाए वणिओ, 'अत सातत्यगमने' धातुः धातुसंज्ञा, सात्य|तिभ्याम्मनिन्मनिणा' विति ( उणादि ४) मनिण प्रत्ययः, अनुबंधलापः वृद्धिः आत्मा, तस्मिन् संयमे शोभनेन प्रकारेण स्थितः आत्मा येषां ते भवंति संयमे सुस्थितात्मानः, 'मुच्लृ मोक्षणे' धातुः अस्य निष्ठाप्रत्ययांतस्य विप्रपूर्वस्य च विप्रमुक्तः, विमुकाणं विवि +++++++ मिश्रा कथाविकथाs कथास्वरूपं च ॥११०॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy