SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ३ अध्ययने ॥१०३॥ गया, सच्चइस्स उत्पत्ती जहा य सडकुले वडिओ जहा य महिस्सरो णामं कयं एयं निरवसेसं जहा आवस्सए जोगसंगहेसु तहा भाणियव्वं, विज्जत्तिगयं ॥ इदाणिं सिप्पति, सिप्पेण अत्थो उवज्जिणिज्जई, एत्थ उदाहरणं कोकासो, जहा आवस्सए, सिप्पत्ति गयं । इदाणिं उवापत्ति, तत्थ दिट्ठतो चाणको, जहा चाणकेण णाणाविहेहिं उवाएहिं अत्थो उवज्जिओ, कहं ? 'दो मज्झ घाउरत्ताओ' एयंपि अक्खाणयं जहेव आवस्सर तहा भाणियन्वं, उवाएत्ति गयं । इदाणिं अणिव्वेदे संच य एकमेव उदाहरणं मम्मणो पणिओ, सोऽवि जहा आवस्सए तहा इहंपि वत्तव्वो । इयाणिं दक्खत्तं एत्थ गाहा ' दक्ख तणये पुरिसस ' ( १९३- १०७ ) एत्थ उदाहरणं जहा बंभदत्ती कुमारो अमच्चपुत्तो सिट्टिपुत्तो सत्थवाहपुत्तो य एते चउरोवि परोप्परं उल्लावेंति, जहा को मे केण जीवई ?, तत्थ रायपुत्त्रेण भणियं अहं पुण्णेणं जीवामी, अमच्चपुत्त्रेण भणियं अहं बुद्धिए जीवामि सिट्ठिपुत्तो भणई-अहं रूवस्सित्तणेणं जीवामि, सत्थवाहपुत्तेण भणियं अहं दक्खत्तणेण जीवामि ते भति- अण्णत्थ गंतुं विष्णासेमो, ते गया अण्णं नगरं जत्थ न नज्जंति, उज्जाणे आवासिया, दक्खस्स आएसो दिण्णो, सिग्धं भत्तपरिव्वयं आणेहि, | सो वीहिं गंतुं एगस्स थेरवाणियगस्स आवणे थिओ, तस्स बहुगा कइया एंति, तदिवस कोवि ऊसवो, सोण पहुप्पति पुडए बंघेउं, तत्थ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उबजुज्जइ लवणतेल्लघयगुडसुंठिमिरिय एवमादि तस्स तं दिति, पइविसिहो लाभो लद्धो, तुट्ठो भणइ तुब्भे आगंतुगा उदाहु वत्थव्यया?, जइ आगंतुया तो अम्ह गिहे आसणपरिग्गहं करेज्जह, सो भणइ- अण्णे मम सहाया उज्जाणे अच्छंति, तेहिं विणा न भुंजामि, तेण भणियं सव्वे एंतु, तेण य तेसिं भत्तसमालहणतंबोलाइ उवउत्तं, तं पंचण्डं रूवयाणं, | बिइयदिवसे रुवस्सी वणियपुत्तो वृत्तो अज्ज तुमे दायव्वो भत्तपरिव्वयओ, एवं भवउत्ति सो उट्ठेऊण गणियापाडगं गओ अप्पयं अर्थकथा ॥१०३॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy