________________
श्रीदशवैकालिक चूण
३ अध्ययने
॥१०२॥
को पतिविसेसो ?, आयरिओ भणइ जं जिणोवदिद्वेण विहिणा मणवयणकायजोगेहि य पवत्तणं तमिरियासमितिमाइयाओ पंच समितिओ निष्फज्जंति, गुत्तीओ पुण मणत्रयणकाइएहिं जोगेहिं अप्पवत्तमाणस्ण संजमो निव्वणो भवइ, एस चरित्तायारो सम्मत्तो ॥
इयाणि तवायारो 'बारसविहंमिवि तवे सभितर बाहिरे कुसलदिट्ठे । (अगिलाइ अणाजीवी नायव्वो सो तवायारो) णवि अत्थि णविय होहिति सज्झायसमं तवोकम्मं ।। १ ।। (१८९-१०१ ) तवो बारसविहो जहा दुमपुष्फि या तहा भाणियन्त्र, कुसलदिट्ठो नाम तित्थगरदिट्ठोत्ति वृत्तं भवइ, अगिलाए नाम न रायवेट्ठी व मण्णइ, अणाजीवी नाम तमेव तवं णो आजीवद्द, कहं नाम एतेण अण्णपाणं उप्पज्जेज्जत्ति, एस तवायारो भणिओ !
इदाणिं वीरियायारो भण्णइ, जं छत्तीसाए कारणेंहिं असढो उज्जमइ एस वीरियायारो, ताणि पुण छत्तीस कारणाणि इमाणि नं० - अविहो दंसणायारो अट्ठविहो णाणायारो अट्ठविहो चरित्तायारो बारसविहो तवायारोति, एत्थ वीरियायारे इमा गाहा-' आणिगृहियबल विरिएण ' गाहा (१८९-१०१) पठियसिद्धा चैव । वीरियायारो समत्तो, तेण समत्तो य आयारो ॥
इदाणिं कहा, साय कहा चउग्विहा, तं०- 'अत्थकहा कामकहा धम्मका एव मीसिया य कहा ' ( १९० १०६ ) एतेसिं चउण्डं कहाणं एकेका अणेयविहा भवति, तत्थ अत्थकहा नाम जा अत्थनिमित्तं कहा कहिज्जर, सा अत्थकहा इमाए गाहाए अणुगंतव्वा, तं० 'विज्जा सिप्पे' गाहा, (१९११०६) तत्थ पढमं विज्जत्ति दारं, जो विज्जाए अत्थं उवज्जिणिज्जइ, जहा एगेण विज्जा साहिया सा तस्स पंचगं विहाइयं देइ, जहा वा सच्चइस्स विज्जाहरचकवद्विस्स विज्जापहावेण भोगा उव
तपोवीर्याचारौ
॥१०२॥