SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ IR खेत्ति पडियं, एवं जो अप्पागमो आयरिओ सो ण निण्हवेयव्वो, आणिण्हवत्ति गयं । इयाणि वंजणेत्ति दारं, तस्थ वंज-1 चारित्राश्रीदश-131 वैकालिकमााण अ माणि अक्खराणि भण्णांत, तेहिं अक्खरेहिं णिप्फणं सुतं, तं च सुत्तं पागतं सक्कयं करेइ, यथा धर्मो मङ्गलमुत्कृष्टं, एवमादि, अहवा चार: चूर्णी जा तस्स अण्णाणि वंजणाणि करेइ. जहा 'पुण्णं कल्लाणमुक्कोस, दयासंवरनिज्जरा, बंजणभेदे अत्थभेओ तओ मोक्खाभावो निरत्था यतओ दिक्खा, तम्हा अण्णाणि वंजणाणि ण कायव्याणि, बंजणत्ति दारं गयं ॥ इयाणिं अत्थति दारं, तेसु चेव वंज णेस अण्णमत्थं वियप्पति, जहा 'आवंती केयावंती लोगंसि विप्परामुसंती' एतस्स सुत्तस्स अत्थं विसंवयावह जहा आवंती-विसयो ॥१०१॥ तत्थ केयावंती नाम (रज्जू) वंता णाम कूवे पडिया, तं लोगो विप्परामुसइत्ति वुत्तं भवइ, एरिसो अत्थविसंवादो ण कायव्वो अत्थेत्तिगयं ॥ इदाणिं उभयेत्ति, जस्स सुत्र्तपि अत्थोवि णस्सइ तं उभयं भण्णइ,जहा-धम्मो मंगलमुक्किट्ठ,अहिंसा संजमो ४ तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ।। १॥ अहागडेसु रीयंति' एवमाइ सुत्तत्थविसंवादो इमो-इहाकडेहि रंधंति, कडेहि रंधगारिओ । 'रायी भत्ते सिणाणे य' एतस्स इमो 'रण्णो भत्तसिणो जत्थ, भद्दगो तत्थ विज्जति' एवमाइसु अत्थविसंवाओ ण कायव्यो, सम्मत्तो य णाणायारो॥ इयाण चरित्तायारो, सो य अट्ठविहो, तं०-'पणिहाणजोगजुत्तो',गाहा ( १८७-१०१ ) तत्थ पणिधाणं णाम अज्झवसाणं, तेण अज्झवसाणयजोगेण जुत्तो, मेररक्खणंति वुत्तं भवइ, अहवा तिविहेणवि करणणं जुत्तो पणिहाणजोगजुत्तोत्ति, ॥१०॥ भणियं च गोविंदवायएहि-कायेविय अज्झप्पं सरीरवायासमणियं चेव । कायमणसंपउत्तं अज्झायं किंचिदाहंसु ॥१॥' तत्थ समितीओ इरियासमितिमाइयाओ पंच गुत्तीओ तिण्णि मणगुत्ती वयगुत्ती कायगुत्ती, सीसो आह- समिइगुत्तीर्ण ORCE%-R eci- - - A -
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy