________________
श्रीदश-18 मणागाढो तहेव अणुपालेयव्यो, एत्थ दिद्रुतो- एगे आयरिया ते वायणाए संता परितंता सज्झाएवि असज्झाइयं घोसेउमारद्धा, ज्ञानाचारः वैकालिक
नाणंतराय बंधिऊण कालं काऊण देवलोगं गया, तओ देवलोगाओ आउक्खएणं चुओ, आभीरकुले पच्छायाओ, भोगे भुंजइ, चूर्णी
अण्णदा से धूया जाया, सा य अतिरूवस्सिणी, ताणि य पच्चतिगाणि गोचारिणिमित्तं अन्नत्थं गच्छति, तीय दारियाए पिउणो ३ अध्ययन
सगडं पुरओ गच्छइ, सा य दारिया तस्स सगडस्स धुरतुंडे ठिता वच्चइ, तरुणइन्भेहिं चिंतियं- समाणाई काउं सगडाई दारियं । ॥१०॥ पेच्छामो, तेहिं सगडा उप्पहेण खेडिया, विसमेण भग्गा, तो लोगेण तीए दारियाए णाम कयं-असगडा, ताए असगडाए पिया
अरागडपियत्ति, तओ तस्स तं चव वेरग्गं जाय, तं दारियं एगस्स दाऊण पव्वइओ, जाव चाउरंगिजं ताव पढिओ, असंखए उद्दिष्टे 18 नाणावराणज्जं से कम्म उदिण्णं, पढंतस्स न किंचि ठाइ, आयरिया भणंति-छडेणं अणुण्णविहिइ, तओ सो भणइ-एतस्स केरिसो
जोगो?, आयरिया भणीत-जाव न ठाइ ताव आयांबलं कायव्वं, तओ सो भणइ-तो एवं चैव पढामि, तेण य तहा पढ़तेण बारस रूवाणि बारसहिं संवच्छरेहिं अधीयाणि, ताव से आयंबिलं कयं, तं च णाणावरणिज्ज कम्म खीण, एवं जहा असगडपिताए | आगाढो जोगो अणुपालिओ तहा सम्म अणुपालियव्यं, उवहाणित्ति गयं ॥ इदाणिं अनिण्हवणेत्ति, जं जस्स सगासे किंचि सिक्खिय तं तहेव भाणियव्वं, जो वाणायरियं निण्हवइ सो ण इमं परं च लोगमाराहेइ, एत्थ उदाहरणं एगस्स हावियस्स
खलुरभंडं विज्जासामत्थेण आगासे अच्छइ, तं च एगो परिव्यायओ (विज्जत्थमुवयरइ । बहहिं उवसंपज्जिऊण तेण सा विज्जा | लद्धा, ताहे अण्णत्थ गंतुं तिदंडणागासगएण महाजणेण पूइज्जइ, रण्णा पुच्छिओ- भगवं! किमेस विज्जातिसउत्ति ?, सो भणइ
सा॥१०॥ विज्जातिसओ, कस्स सगासाओ गहिओ, सो भणइ-हिमवंतफलाहारस्स रिसिणो सगासे अहिन्जिओ, एवं वुत्ते समाणे तं तिदंड
RECTERS RECR-कर
STREEOPREESESSE