________________
-
श्रीदश- मंडेउं, तत्थ य देवदत्ता णाम गणिया पुरिसवेस्सिणी बहूहिं रायसेट्ठिपुत्तादीहिं मग्गिता, णेच्छइ, तस्स तं रूवसमुदयं दटुं खुभिया, वकालिक पडिघदासियाए गंतूण तीय माऊए कहियं जहा दारिया सुंदरजुवाणे दिहि देइ, तओ सा भणइ-एयं मम गिहं अणुवरोहेण एज्जह,
चूणा इहेव भत्तवेलं करेज्जह, तहेवागया, सतियो उवयोगो कओ, तइयदिवसे बुद्धिमतो अमच्चपुत्तो संदिट्ठो-अज्ज तुमे भत्तपरिव्ययओ २ अध्ययन दायब्वो, एवं भवउत्ति सो गओ करणसालं, तत्थ य ततिओ दिवसो ववदारम्स छिज्जंतस्स, परिच्छेदं ण गच्छइ, दो सवत्तीओ,
तासिं भत्ता उवरओ, एक्काए सुओ अस्थि, इतरी अपुत्ता, सा तं दारयं नहेणं उपचरइ, भणइ य-मम पुत्तो, पुत्तमाया भणइ-मम, तार्सि न परिच्छिज्जइ, तेण भणिय- अहं छिदामि ववहार, दारगं दुहा कज्जउ, देव्बंपि दुहा एव, पुत्तमाया भणइ-न मे दब्बेण कज्जं, दारगो तीएवि भवउ, जीवंतं पासीहामि तं, इयरी तुसिणीया अच्छइ, पुत्तो ताहे पुत्तमायाए दिण्णो, तहेव सहस्सं उपयोगो, | चउत्थे दिवसे रायपुत्तो भणिओ- अज्ज रायपुत्त ! तुन्भेहिं पुण्णाहिएहिं जोगचरणं वहियव्वं, एवं भवउत्ति, तओ रायपुत्तो तेसि
अंतियाओ निग्गंतुं उज्जाणे ठिओ, तम्मि य नगरे अपुत्तो राया मओ, जंमि रुक्खछायाए रायपुत्तो निवण्णो सा ण ओयत्तति, | तओ आसेण तस्सोवरि ठाइऊण हिंमियं, राया य अभिसित्तो, अणेगाणि सतसहस्साणि जाताणि, एवं अत्थुप्पत्ती भवइ, दाव
त्तणेत्ति दारं गतं । इयाणिं सामभेददंडउवप्पयाणेहिं चउहिवि जहा अत्थो विढप्पड, एत्थ उदाहरणं सियालो, तेण भिमंतण हत्थी मओ दिट्टो, सो चिंतेह-लद्धा मए, उपाएण ताव णिच्छदेण खाइयवो जाव सीहो आगओ, तेण चिंतिय- सचि-18
टेण ठाइयध्वं एतस्स, तेण भणियं- अरे भातिणज्ज ! अच्छिज्जति ?, सियालेण भणियं- आमं माम!, सीहो भणह-किमयं मयंति, सियालो भणइ- हन्यी, केण मारिओ ?. वग्घण, सीही चिंतेह-कहमहं ऊणजातीएण मारियं भक्खयामित्ति गओ सीहो, नवरं
-
-
-
-
॥१०४॥
ENT