________________
चूर्णी
श्रीदश-1, बलविरियपुरिसकारपरकमेण पवयणस्स कायव्वं, एत्थ दिढतो चव अज्जवइरा, जहा तेहिं अग्गिसिहाओ सुहुमकाइयाई आणेऊण ज्ञानाचारः वैकालिक सासणस्स उम्भावणा कया, एयं अक्खाणयं जहा आवस्सए तहा कहियवं, एवं साहणावि सव्वपयत्तेण सासणं उब्भावेयव्वं,
पभावणेतिगयं, सम्मत्तो य दंसणायारो॥ ३ अध्ययन इदाणिं णाणायारो णाम जा णाणागमनिमित्ता चिट्ठा कज्जइ एस णाणायारो, सो य अद्वविहो पण्णत्तो, तं०-'काले
विणय'गाहा (१८६.१०१) तत्थ पढमं कालेत्ति दारं, जो जस्स अंगपविट्ठस्स वा अंगबाहिरस्स वा सुयस्स अज्झाइयव्वि कालो 50 IC भणिओ तंमि जहोवइडे काले पढंतो णाणायारे वट्टइत्ति, तधिवरीए काले पढंतस्स अणायारो भवइ, लोगेऽवि दि8, करिसयाण
कालं पप्प णाणाविहाण बीयाणं निप्फत्ती भवइ, तम्हा साहुणा काले पढियव्यं, अकाले पढते पडिणीयदेवया विराहेज्जा, अत्रो-| दाहरणं- एको साहू पाउसिय कालं घेत्तुं अइकंताएवि पढमाए पोरिसिंए अणुवयोगण पढइ कालियसुत्तं, सम्मदिट्टिदेवया य चितइ-मा पन्तदेवया छलेज्जत्तिकाउं तककूडं घत्तणं तकं तकंति तस्स पुरजो अभिक्खं आयागयाई करेइ. तेण य चिरस्स सज्झायस्स मे वाघायं करेइत्ति भणिया-अयाणिए! को इमो तक्कस्स विक्कणणकालो?, वेलं ताव पलोएहि, तीयवि भणियं-अहो! को इमो कालियसुत्तस्स सज्झायकालोति?, अविय सूतीछेड्डमचाणि पासइ, तओ सो साहू चिंतेइ-न एस पागझ्यत्तिकाऊण उवउत्तो, णायं चणेण-अड्डरत्तो जाओ, मिच्छादुक्कडंति, देवयं भणइ- इच्छामि संता पडिचोयणा, देवयाए भण्णति- अकाले कालिय मा पढे
ज्जासि, मा ते अण्णा काइ पंतदेवया छलेहिति, तम्हा कालेणाहीयव्वं, अहवा अकाले सज्झाय करेंतस्स इमं उदाहरणं-धमे धमे लणातिधमे, अतिधंतण साभई। जं अज्जियं धर्मतेणं, तं हारियं अइधमंतेण ॥१॥ जहा एगो समाविओ छेत्तं रक्खइ सूगरभया,
॥ ९७