________________
श्रीदश-15 वितिगिच्छाए इमं वितियं उदाहरण- दुगुंछा ण कायव्वा, जहा सावगध्या दुगुंछ काउं दुन्भिगंधत्तणं पता, पच्छा सेणियस्स
दर्शनाचारः वैकालिक
मज्जा जाया, एवं एयं अक्खाणयं जहा आवस्सए, वितिगिंछित्ति गतं ॥ इदाणिं मूढदीट्टित्तणं, तावसाणं तवातिसता चूर्णी
विज्जातिसया य दट्टणं मिच्छादिट्ठीहि वा पूइज्जमाणे कुतित्थिए पासिऊण अमूढदिद्विणा भवियव्वं, एत्थ उदाहरणं सुलसा | ३अध्ययन
18 साविया, जहा अंमडो रायगिहं गच्छंतो वहणं भवियाण थिरीकरणनिमित्तं सामिणा भणिओ-सुहं संपुच्छेज्जासु, अंमडो चिंतेइ॥९६॥ 81 पुण्णमंतिया सा जा अरहा पुच्छिज्जइ, तओं अंमडेण परिजाणणाणिमित्तं भत्तं मग्गिया, ताए न दिण्णं, तओ तेण बहूणि
रूवाणि विगुब्वियाणि, तहवि न दिण्णं, ण य संमूढा, तहा किर कुतित्थियरिद्धीओ दळूण अमूढदिहिणा भवियव्वं, अमूढ४ दिहित्तिगतं । इदाणि उवबूहणत्ति दारं, सम्मत्ते सीयमाणस्स वा असीदमाणस्स वा उववूहणं कायव्वं, एत्थ सेणियराया दिलुतो,
जहा रायगिहे गगरे सेणिओ राया, इओ य सको देवराया सम्मत्तं पसंसइ, इओ य एगो देवो असद्दहंतो नगरबाहिं निग्गयस्स
चेल्लयरूवं काऊण अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णस्थ संजई गुम्विणी पुरओ ठिया, ताहे अपवरगे पेसिऊण जहा दिन कोइ जाणइ तहा सूइगिहं कारावियं, जं किंचि मइकम्मं तं सयमेव करेइ, तओ सो देवो संजईरूवं पयहिऊण दिव्वं देवरूवं
दरिसेति, भणइ य-भो ! सेणिय ! सुलद्धं ते जम्मजीवियफलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवतित्ति उबवूहेऊण गओ, 15 एवं उववूहियध्वो, साहम्मियउवव्हणेत्ति गयं । इदाणिं थिरीकरणं, धम्मे सीदमाणस्स थिरीकरणं कायध्वं, जहा उज्जेणीए131
अज्जासाढो कालं करेंते संजए अप्पाहेयइ मम दरिसावं देज्जह, जहा उत्तरायणेसु एयं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अज्जासाढो थिरीकओ तथा जे भविया ते थिरीकरेयब्वा, थिरीकरणंति दारं सम्मत्तं । इदाणिं वच्छल्लत्ति दारं-तं च संत-18"
४ ॥९६॥