________________
CASH
काज्ञानाचार:
श्रीदश- सिंग धमइ सो य, अण्णदा तेण समावत्तीए धंत सिंगयं, चोरा य तेण समीवेण गावो हरंति, तेहिं णायं-कुढो आयो, गावो
लछड्डेऊण णडा, पभाए तेण दिट्ठातो, घरं णीयातो, तओ चिंतेइ-धमंतो चेवच्छामि लेत्तस्स अदरसामंतो, एवं सो दिणे दिणे धमतो चूर्णी धमंतो अच्छइ गावो चारितोय, ते य चोरा अण्णया तेणेव अंतण वोलिंति, तेहिं सो परिजाणिओ जाव न कोइत्ति, ताहे रुडेहिं ३ अध्ययन
बंधाविओ गावो य से हडाओ, एवं साहुणावि जे काले पढिज्जइ तंमि चेव संतोसो कायव्वो, जो पुण लाभेणं पढंतो अच्छइ ॥९८॥
अकालेवि सो तहा विणस्सइ, एयंमि चेव अत्थे इमो बितिओ संखधमओ-एगो राया दंडयत्ताए पडिओ, एक्केण य समावत्तीए संखो वाइओ, रन्ना य तुडेणं थक्के धंतति सयसहस्सं दिण्णं, सो पच्चूसे निच्चमेव धर्म० अच्छइ, अण्णया य राइणा विरेयओ पीओ, सण्णाभूमी अतीति, तेणं संखो हओ, परबलमासणं सुत्तं राइणा पुव्वं, तओ राइणो संतासेण वेगो ठिओ, असुहो जाओ, लट्ठीभूओ अ, सो य संखवाइणो दंडिओ, तह अकाले ण सज्झाएअव्वं, मा तहा विणसिसहित्ति, अहवा इमं तइयं उदाहरणं-सिरीए मतिमं तुस्से, अइसिरिं तु न पत्थए। अतिसिरिमिच्छंतीए, थेरीए विणासिओ अप्पा॥शाएगा छाणधारिया थेरी, ताए एगो वाणमंतरो तोसिओ, सा जाणि छाणाणि पल्लत्थेइ ताणि रयणाणि होति, सा इस्सरी जाया, चाउस्सालं घरं कारियं, | समोसियाए पुच्छिय- किमेयंति?, एताए सि?, ताहे सावि एवं चेव वाणमंतरं आराहेउं पवत्ता, आराहिओ भणइ- किं करेमि, का ताए थेरीए भणियं-जइ पसाओ जं समोसियथेरीए वरं देह सो मम दुगुणो भवउ, एवं होउ, जं जं सा चिंतेइ तं तीसे दुगुणं
होइ, तओ ताए पढमथेरीए णायं जहा एताए वरो लद्धो ममाहितो दुगुणो, सा असहंती पुणो भणइ-मम चाउस्सालि गिह फिट्टउ, तणकुडिया मे भवउ, तओ इयरीए दो तणकुडीयाउ, चाउस्सालाणि फिट्टाणि, पुणो चिंतेइ-एकमच्छि काणं होउ, इयरीए
ACCARE