SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति सन्दोहे - ४३|| - - E-3 1 -3 - सा न वर्षातु, 'रुक्खहेद्वावि पजोसवेयव्य'ति चूर्णिवचनात् । यद्यपि वर्षाऋतोरारम्भ आश्विनकृष्णप्रतिपदि, तथापि । 'ताहे भद्दवय. गोण्हस्स पंचमीए पजोसवेयव्वं'ति 'अववाएवि सवीसतिरायमासाओ परेण अतिक्कमेउं न वदृति'त्ति ज्ञात'पविठेहि य भणियं-भद्दवयसुद्धपंचमीए पजोसविज्जति'त्ति च निशीथचूर्णिवचनादागेव प्रावटपूर्तेर्भाद्रपदशु- पर्युषणा क्लपश्म्यां तु वर्षाभावाभावादिष्वधिकरणापभ्राजनादिदोषाणां प्रावृडभाविनामभावात् पर्युषिता इति वक्तव्यं, वृक्षस्याधस्तादपि च पर्युषितव्यमेव । यद्यपि अशिवादीनि व्याबाधपश्चकान्तान्यपवादानि द्वयोरपि प्रावृड्वर्षापयुषितानां ग्रामानुग्रामविहारे तुल्यानि, तथापि वर्षासु ज्ञानादीन्यपवादपदान्यधिकानि ब्रुवद्भिर्भाष्यकारः स्पष्टितमिदं यदुत-प्रावृषि षट्कायादिविराधनादिसम्भवात् क्षेत्रालाभादिभिर्विहारेऽनुज्ञायमानेऽपि ज्ञानाद्यर्थ न विहारस्यानुज्ञा, वर्षासु तदर्थमपि विराध या अल्पत्वादनुज्ञा, विराधनाया अल्पत्वादेव'वासासु णवरि लहुगे'त्युक्त्वा लाघवं दर्शितं । किंच-प्रावृषि वर्षाया मुख्यकालत्वात्तत्रैवागारिणामगारकर्म जातपूर्वमेव । एवं च निष्परिकमांगारलाभसम्भवमाश्रित्यैव पयुषणाकल्पादिषु नियतावस्थानरूपपर्युषणानिरूपिते सन्दिग्धनियतवसनोक्त्यादिको हेतुविशेषो ज्ञातव्यः। एतेन च सन्दिग्धनियतावस्थानोक्त्योर्भेदो विशेषहेतुस्तथैव । अभिवर्धिते वर्षे विंशतौ रात्रिषु चान्द्रे च सविंशतिरात्रे मासे व्यतिक्रान्तेषु नियतावस्थानोक्तिगृहिज्ञातपर्युषणारूपा कथं क्रियते ? इत्यारेकाया अपि सुखोन्नेयमेव । यतोऽभिवर्धिते वर्षे ग्रीष्मे हेमन्ते चाधिकमाससम्भवाद् गृहिणो गृहपरिकर्म वर्षणं । चारत एव भवति । एतेन समस्तेन नियतावस्थानेतरयोः विंशतिरात्रिसविंशतिरात्रमासलक्षणयोश्च षटकायविराधनाद्या आपतनाश्च दोषाः अधिकरणवजेनादिप्रयोजनं स्पष्टतयोक्तं । आषाढ्या अशीतिदिनातिक्रमे । सांवत्सरिकपर्युषणाकरणस्य श्रावणशुक्रपञ्चम्यां वा तत्करणाकरणयोः किमायातमिति ? । यतः नियतावस्थानस्य । गृहिज्ञातपर्युषणापरपर्यायस्य कृतिस्तु अभिवर्धिते विंशतौ रात्रिष्वतिक्रान्तासु श्रावण शुक्लपञ्चम्यां चान्द्रे च ॥४३॥ सविंशति रात्रे मासे आषाढ्या भाद्रशुक्लपञ्चम्यां चानुज्ञाता, तद् गृहिज्ञातपर्युषणासांवत्सरिकपर्युषणयोर्भेदाभावात्, -9 -35HRS
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy