SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारक कृतिसन्दोहे 11४४|| सापि तदैव कर्तव्येति ज्ञायते इति । सत्यमुक्तमयुक्तं तूक्तं प्रथमं तावत् ज्ञाताज्ञातपर्युषणयोः समग्रेऽपि आचारप्रकल्पाद्युक्तेऽधिकारे सांवत्सरिकस्योल्लेखाभावेऽपि तथैकान्तप्रतिपादनपरस्य वक्त्रं न वक्रीभवति, तद्दुष्षमावसर्पिणीखलायितमेव । न च तदा चूर्णिकृत्काले प्रतिक्रमणानि सांवत्सरिकं वा प्रतिक्रमणं नाभूदिति, आद्यन्तिमतीर्थयोः सप्रतिक्रमणत्वात् दैवसिकादिप्रतिक्रमणावत्त्वाच । किंच-भो नियता नियतपर्युवणयोरभिवर्धित चान्द्रवर्णीपर्युषणयोश्च भेदेऽधिकरणादिरूपः षट्कायविराधनादि च प्रयोजनतया हेतुविशेषतया चोच्येते, तत्सांवत्सरकप्रतिक्रमणोपलक्ष्तिपर्युषणायां मान्येते ते तत्रेति ?, नो चेत्, प्रयोजनहेतुवैषम्ये तथाविधाक्षराणां चानुपलFs यद् यद्वा तद्वा प्रज्ञाप्यते स्थाप्यते तत् कस्य हास्यास्पदं न भवति । ननु किं गृहिज्ञातपर्युषणोक्त्या सांवत्सरिकपर्युषणायाः प्रतिपादनं न जातं १ येनैवमाप्यते इति चेत् । नैव स्यात्तद्, यदि गृहिज्ञातपर्युषणासांवत्सरिकप्रतिक्रमणपर्युषणयोर्हेतुस्वरूपफलानि समानानि स्युस्तच्च नांशतोऽपि यतो गृहिज्ञातपर्युषणायां हेतुरधिकरणादिवर्जनं, स्वरूपं वर्षावास स्थिताः स्मेत्युक्ति, फलं च निष्परिकर्मवसतिलाभादि, त्रयमेतदनेकशास्त्रसिद्धं हेत्वादित्रयं कः खलु सकर्णः कथयेत्तस्याः सांवत्सरिकपर्युषणया सहैक्यमनन्यदनभावित्वनियमं वा । ननु गृहिज्ञातपर्युषणाया: समानदिनभावित्वं केनापि शास्त्रकृतोक्तं ?, आममितिचेत् किं न दर्श्यते ? भिन्नदिनभावित्वं क्वोक्तमिति ? सांवत्सरिकशब्देनैव यतो नहि गृहिज्ञातपर्युषणयोर्भिन्न संवत्सरयोर्भिन्नभिन्नमासयोरस्त्यन्तरालनियमः तृतीयपञ्चमयोः श्रावणे गृहिज्ञातपर्युषणाकरणे पुरोवर्त्तिषु संवत्सरेषु भाद्रपद एव पर्युषणायास्तादृश्याः करणादेशस्य सिद्धत्वात् शास्त्रैरिति । नन्वधिकमासस्याविवक्षायां किं न भविष्यति समाहिति : १, सत्यं भवेत् सा, परं चित्रमेतद्यद्भुता भिवर्वितेऽधिकमास सम्भवस्य प्रतिपादितत्वे सत्यपि भवद्भिस्तत्पुरोवर्तिनि चन्द्रे वर्षे मासोऽधिको विवक्षार्थ गण्यते । तत्त्वतस्तु गृहिज्ञातपर्युषणाया आषाढयेवाऽवधिः न प्राकू । किश्च - गृहिज्ञातपर्युषणाया विधौ शास्त्रकृद्भिरभिवर्धितसम्बन्ध्यधिको मासो गणितो विवक्षितश्च, अन्यथा , ज्ञात पर्युषणा ||४४||
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy