SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगमो- द्वार ककृतिसन्दोहे ॥३८॥ अतिक्रान्तोऽनागतश्चेति, मेदौ द्वौ श्रुतवर्णितौ ॥११॥ अतः कल्पान्त्यस्त्रेपि, सांवत्सरिकमीरितम् । भिन्नं ॥ व्यवस्थितेः सूत्रात् , फलं तूपहृतौ पुनः ॥९२॥ अत एवोदितं कल्पनिरुक्तौ पूर्वसरिभिः । भिन्नगच्छभवै- | सांवत्सर्यत् स्याद् , वार्षिकं भाद्रशुक्लगम् ॥१३॥ अभिगृहीतवासः स्यान् , मुनीनां नियतेऽहनि । न परं वार्षिकं ।। रिकनिः र्णयः कार्य, नियत एव घस्रके ॥९४॥ एवं च ये समाचख्यु भिगृहीतवासरात् । भिन्नो वार्षिककृत्यस्य, वासरस्ते पराकृताः ॥९५॥ सामग्रीसम्भवे यस्मा-दापाढे पूर्णिमादिने । गृहिझातं परिवसेन् , न चेत् पञ्चदिनी वदेत् ॥९६॥ एवं त्वदुक्तनीत्या स्यादापाढ्यामेव वार्षिकम् । केषाश्चिदपरेषां तु, पर्वस्वन्येषु तद् भवेत् ॥९७॥ कल्पस्य कर्षणं वार-द्वयमष्टमयोजनं । वर्षावासे वत्सरे च, तेन न भ्रमणं विदः ॥९८॥ इत्थं भव्यजनावबोधविधये सिद्धान्तयुक्त्यन्वितं, श्रीसांवत्सरिकप्रतिक्रमगतं वाच्यं विविच्योदितम् । श्रुत्वा जैनमतानुगा विधिकृतौ बद्धादराः संततं, सन्तः सन्तु सदा प्रसन्ममनसः सांवत्सरिकोयताः ॥१९॥ इति सांवत्सरिकनिर्णयः॥ . पर्युषणारूपम् (१६) नत्वा नरेन्द्रसंघातं, महावीरं जिनोत्तमं, ब्रुवे पर्युषणारूपं, भव्यानां हितकाम्यया ॥१॥ स्थानाङ्ग दशमे स्थानेष्टमं पर्युषणादिमं । कल्पाध्ययनमुक्तं तत् , पदयुग्माङ्किताभिधा ॥२॥ परं पदद्वये नाम्नि, प्रागुत्तरपदद्वयं । लुप्त्वाऽभिधीयते नाम, तदभिधाद्वयं भवेत् ॥३॥ जहा कप्पेत्ति तुर्येऽङ्गे, समवसरणे मतम् । परं पर्युषणाया नेतीत्थं पर्युषणाश्रुते ॥४॥ एवं च पञ्चकल्पादौ, दशधाचारवर्णने । पर्युषणादिकल्पाला, या साऽखण्डाऽभिधा 'भवेत् ॥५॥ स्यात्तत्त्वभेदपर्यायैर्व्याख्या तत्रापि पर्ययान् । आश्रित्य तत्त्वमेदौ त दादौ पर्यायवर्णनम् ॥६॥ पर्युषणायाः पर्यायाः, पर्यायस्थापनादिकाः । षट् साधूनां स्यात् पर्यायः, तत्र पर्युषणादिनात् ॥७॥ ग्रीष्महेमन्तिकाः सर्वे, त्यज्यन्ते पर्ययाः पुनः। वर्षीया अत्र गृह्यन्ते, प्रकृतिकाभिधा ततः ॥८॥ षण्णामपि IMI ॥३८॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy