SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारक- सन्दोहे ॥३५॥ | दिशां माने, परिवसनाग्रहाद्भवेत् । द्रव्यादेः स्थापनां कृत्वा, स्थानात् पर्युषणाभिधा ॥९॥ प्रावृष्यनियमपि स्याद्वर्षामाभित्य निर्णयात् । वासस्य पश्चमी सञ्चा, वर्षावासेति सार्थिका ॥१०॥ शेषेवष्टसु कल्पेषु, परो- पर्यषणा-- ऽवग्रह उच्यते । मासिकोज चतुर्मासो, ज्येष्ठावग्रहता ततः ॥११॥ एवं षट्स्वभिधानेषु, स्थापना समयाश्रिता। रूपम् | या तां पर्युषणामाहू, रूढ्या व्याख्यानकोविदाः ॥१२॥ न्यूनातिरिक्तमासोऽष्टौ (कार्तिक्या) भ्रान्त्वाऽऽपाढ्यां , स्थिरो मुनिः। प्रावृड्वर्षोभयं मुख्यं, चतुर्मासी स्थिरो भवेत् ॥१३॥ शाक्यास्त्रीनेव स्थित्वैकत्र मासो मेनिरे स्थिताः। कांश्चिद् वर्षाचतुर्मासी, वर्षावासोऽखिलैर्मतः ॥१४॥ अध्वद्रव्यादिदुर्लभेऽवश्यं वर्षासु स्थास्नुता। वर्षावासोज तेनाह्वा, चतुर्मास्यत्र नो ऋतोः ॥१५॥ ननु भाद्रात्परं वर्षा, सत्यं प्रावृड् ऋतुः पुरा । परं विभक्तः स द्वेधाऽऽद्यः प्रावृट् परस्तथा ॥१६॥ अहोरात्रान् दश क्षिप्त्वा, वर्षाहेषु ततः श्रुते । जघन्योऽवग्रहो घस्र-सप्तत्योन्मित उच्यते ॥१७॥ पकः प्राणाः स्थण्डिलोवीं, वसति!रसो जनः। वैद्योषधसमूहेशाः, पाषण्डो भिक्षणं व्रजः ॥१८॥ ताकस्थानाय पश्चाहैकादशान् वर्धयेत् पदे । सावनी रीतिमाश्रित्य, दिनैः पञ्चाशता सका ॥१९॥ आद्योऽवग्रह आम्नातोऽधं सक्रोशयोजनम् । पूर्ण योजनमन्यः स्यात्, सक्रोशः क्षेत्रसंमितौ ॥२०॥ आहारे विकृतौ संस्तारे मात्र लोचवस्तुषु । ग्रहो धृतिस्त्यजिर्योग्यो, द्रव्यपर्युषणा त्वियम् ॥२१॥ ईर्येषणावाक्समिती, मनोवाग्दुष्कृतौ कृते। विग्रहे च कषायेषु, भावे वार्षिकवर्जनम् ॥२२॥ शैक्षः सचित्ते नो दीक्ष्यो, भावितो न परे पदे । अल्पवृष्टौ ततो याने, कुर्याद्धर्मावहेलनम् ॥२३॥ शौचवादं पुरस्कृत्य, कुर्यान्मुनिजुगुप्सनं । श्रित्वा सकर्दमाङ्गं स, मुक्त्वा जीर्ण च भावितम् ॥२४॥ परोप राजाऽमात्यो वा-तिशय्यच्छित्तिकारकः । दीक्ष्यो धाम्नि विशाले पात्शौचो धार्यों विवेकतः ॥२५॥ भावे या स्थापना साऽा , तत्तद्रूपकथानकः । साधूनां बोधनं पर्यु-षणायास्तत्त्वमग्रिमम् ॥२६।। पयुषणेयमाद्य- || ॥३९॥ न्त्य तीर्थयो: कल्पमाश्रिता। परमन्त्याहतस्तीर्थे, कर्षणं मङ्गलं मतम् ॥२७॥ प्राक साऽऽषाढ्याः परं ।।।
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy