SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगमोद्वारककृतिसन्दोहे ॥३७॥ - - सप्ततौ ॥७०॥ एवमेव च कल्पादौ, वर्षावस्थानमादिमं । गदितं मास आषाढे, पूर्णिमाया दिने पुनः ॥७१॥ । परमेव सविंशे हि मासे ख्यातं तकद् बुधैः । तथा च व्यक्तमेवेदं, द्वितीयं पदमाश्रितम् ॥७२॥ नचावस्था- सांवत्सनविषयोऽपवादो वार्षिकं ब्रजेत् । नान्यार्थोपोदितं यस्मानान्यदाश्रयते वच: ॥७३॥ वार्षिकं नियतं भाद्र पदे रिकनिशुक्ल द्रले पुनः। चतुर्थ्यां न च तत्रास्ति, द्वितीयं पदमाश्रितम् ॥७४॥ अत एव च कल्पस्य, सामाचार्यों पर्णय गणेश्वरः। जगौ पृथक् पृथक् सर्वाः, सामाचारीर्मुनीश्वरान् ॥७५॥ अन्त्ये च क्षामणासूत्रं, गदितं गणभृद्वरैः। अक्षामणे च निर्ग्रन्थ-सङ्घबाह्यकृतिः पुनः ॥७६॥ न च मुनीनां सर्वेषां, सामग्री सर्वदा समा । इत्यवस्थानमर्यादा, सापवादा न चेतरा ॥७७॥ वर्षास्थित्या अनियतत्वे, हानिर्न हायनेऽपरे। सांवत्सरस्य दिननियतत्वं न युज्यते ॥७८॥ चन्द्रेऽब्दे मासदशकं, द्वघधिकं स्यात् परं मुधा । त्रयोदश भवेयुस्ते, मासास्तत्रैव हायने ॥७९॥ द्वितीये श्रावणे भाद्र-पदे वाऽऽये प्रतिक्रमे । अभिवर्धितवर्षेऽन्य-वर्षे भाद्रे त्रयोदश ॥८॥ दिनानां विंशती सूत्रं, वर्षावस्थानगोचरं । सर्वाभिवर्धिते प्रोक्तं, न चतुर्मासगोचरम् ॥८१॥ परं विधिः स प्रागासीदनित्यावस्थितौ मुनेः। अधुनाषाढशुक्लस्य, चतुर्दश्यां न तस्थुषः ॥८२॥ सांवत्सरं तु प्राचीना, अपि नित्यं प्रतिक्रमं । व्यधर्भाद्रपदे शुक्ले. नान्यत्र तत्र कारणम् ॥८३॥ प्रागुक्तमेव यत्तत्र, न युक्तस्तिथ्यतिक्रमः । या तिथिः प्राग्भवेद्वर्षे, सैवान्यस्मिन् विधीयते ८४॥ अत एव च सूरीशैर्वार्षिकं परिवर्तितं । न चेद् द्वितीयवर्षे किं, पर्व नैव च पूर्ववत् ॥८५॥ उच्यते यच्च सप्तत्यां, शेषायामितिसूत्रगं । वचश्चन्द्राद्धविषयं, न पञ्चाशदिनी पुनः ॥८६॥ तन्नभसि द्वितीयस्मिन् , प्रथमे वा वार्षिकक्रिया। कैश्चित्तद्युज्यते नैव, यतः सूत्रस्य भिन्नता ॥८७॥ नैव चार्धजरतीयन्यायस्याश्रयणं शुभम् । न च सूत्रकृतां काले, वृद्धिः पौषशुची ऋते ॥८८॥ मासां परेषां येन स्यात् त्वदुक्तेत्यर्थसम्भवः । ॥८९॥ कल्पना शिल्पिनिष्पन्नं, विकल्पं मनसा दधत् । ।। ॥३७॥ सूत्रोक्तमन्यथा कुर्वन्, निर्लज: को भवादृशः ॥१०॥ अनित्यं वार्षिकं चेत्स्यान् न प्रत्याख्यानगोचरौ । IM
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy